सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> गतिः सुरक्षा च : एयर एक्स्प्रेस् रसदविषये नूतनं अध्यायं उद्घाटयति

गतिः सुरक्षा च : एयर एक्स्प्रेस् रसदविषये नूतनं अध्यायं उद्घाटयति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्स्प्रेस् इति विमानयानद्वारा मालस्य शीघ्रं गन्तव्यस्थानं प्रति वितरणस्य द्रुतमार्गः इति निर्दिश्यते । पारम्परिकरसदस्य तुलने अस्य निम्नलिखितलाभाः सन्ति ।

1. उच्चगतिपरिवहनम् : १. एयर एक्स्प्रेस् इत्यस्य परिवहनवेगः अधिकः भवति तथा च प्रस्थानबिन्दुतः गन्तव्यस्थानं यावत् अल्पकाले एव गन्तुं शक्नोति, येन प्रभावीरूपेण रसदचक्रं लघु भवति अस्य अर्थः अस्ति यत् ग्राहकानाम् त्वरित-आवश्यकतानां, द्रुत-वितरण-आवश्यकतानां च पूर्तिं कृत्वा माल-वस्तूनि लक्ष्य-विपण्यं शीघ्रं प्राप्तुं शक्नुवन्ति ।2. दक्षतासुधारः : १. विमानपरिवहनप्रौद्योगिकी परिपक्वा अस्ति, सा मालस्य कुशलतापूर्वकं परिवहनं कर्तुं शक्नोति, परिवहनसमयं व्ययञ्च न्यूनीकर्तुं शक्नोति । विमानसेवासु मालस्य सुरक्षितपरिवहनं सुनिश्चित्य व्यावसायिकपरिवहनसाधनं, कर्मचारिणः च सन्ति, मार्गाणां मार्गानाञ्च अनुकूलनं कृत्वा परिवहनदक्षतायां अधिकं सुधारं कुर्वन्ति3. सुरक्षा : १. विमानसेवासु व्यावसायिकपरिवहनसाधनाः, कार्मिकाः च सन्ति येन मालस्य सुरक्षितपरिवहनं सुनिश्चितं भवति । कठोरसुरक्षाप्रबन्धनव्यवस्था तथा व्यावसायिकपरिवहनदलेन उपयोक्तारः मनसि शान्तिपूर्वकं स्वगन्तव्यस्थानं प्रति मालवितरणं कर्तुं शक्नुवन्ति ।4. बहुविधाः सेवाविधयः : १. एयर एक्स्प्रेस् विभिन्नग्राहकानाम् आवश्यकतानां पूर्तये विविधाः सेवाप्रकाराः प्रदाति, यथा विमानयानयानम्, विलम्बितयानयानम् इत्यादयः । भिन्न-भिन्न-वस्तूनाम् आवश्यकतानां च कृते एयर एक्स्प्रेस् विविध-रसद-आवश्यकतानां पूर्तये अधिक-लचील-समाधानं प्रदातुं शक्नोति ।

सर्वं सर्वं एयर एक्स्प्रेस् आधुनिकरसदस्य भविष्याय नूतनान् अवसरान् आनयति। इदं न केवलं पारम्परिकरसदप्रतिरूपस्य पूरकं भवति, अपितु रसदविकासाय महत्त्वपूर्णं चालकशक्तिः अपि अस्ति । यथा यथा वैश्विक-आर्थिक-एकीकरण-प्रक्रिया अग्रे गच्छति तथा तथा भविष्ये रसद-व्यवस्थायां एयर-एक्सप्रेस्-इत्यस्य महती भूमिका अधिका भविष्यति ।

नवीनयुगे रसदक्रान्तिः : नवीनाः प्रौद्योगिकयः नवीनताश्च

रसद-उद्योगे पारम्परिक-रसद-प्रतिरूपे क्रान्तिः प्रचलति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा रसद-उद्योगे अपि नूतन-प्रौद्योगिकी-तरङ्गस्य आरम्भः अभवत् । स्वचालनम्, कृत्रिमबुद्धिः, बृहत् आँकडा च इत्यादयः प्रौद्योगिकी-अनुप्रयोगाः पारम्परिक-रसद-सञ्चालनस्य मार्गं परिवर्तयिष्यन्ति तथा च अधिक-सुलभं, कुशलं, बुद्धिमान् च रसद-अनुभवं आनयिष्यन्ति

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् नूतनप्रौद्योगिकीनां अनुप्रयोगेन सह स्वस्य सेवाप्रणालीं अनुकूलितुं सुधारं च निरन्तरं करिष्यति, येन उपयोक्तृभ्यः अधिकसुलभं, सुरक्षितं, कुशलं च सेवानुभवं प्रदास्यति। तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य अपि द्रुतगत्या परिवर्तमानानाम् विपण्यमागधानां अनुकूलतायै नूतनानां विकासदिशानां निरन्तरं अन्वेषणस्य आवश्यकता वर्तते तथा च सम्पूर्णं रसद-उद्योगं अधिककुशलतया चतुरतरदिशि विकसितुं प्रवर्धयितुं च आवश्यकम् अस्ति