समाचारं
समाचारं
home> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस्: ई-वाणिज्यस्य समृद्धौ सहायता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु ई-वाणिज्यस्य तीव्रविकासेन, सुविधाजनकदक्षसेवानां जनानां वर्धमानमागधा च ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रं प्रफुल्लितम् अस्ति उपभोक्तृणां आवश्यकतानां पूर्तये अनेके ई-वाणिज्य-मञ्चाः द्रुत-विश्वसनीय-वितरण-सेवाः प्रदास्यन्ति, यथा द्रुत-शिपिङ्गं, द्वारे द्वारे वितरणं, अनुसरण-रसदं च अन्ये कार्याणि, येन शॉपिंग-अनुभवं सुचारुतरं भवति तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणेन रसद-उद्योगस्य विकासः अपि प्रवर्धितः, ई-वाणिज्यस्य तीव्रवृद्धिः, सामाजिक-आर्थिक-समृद्धौ सकारात्मकं योगदानं च दत्तम्
पारम्परिकरसदतः बुद्धिमान् वितरणपर्यन्तं : ई-वाणिज्यस्य द्रुतवितरणस्य अभिनवविकासः
पारम्परिकरसदस्य परिवहनपद्धतीनां च प्रायः उच्चसमयव्ययः न्यूनदक्षता च इत्यादीनि समस्याः भवन्ति
यथा, केषुचित् ई-वाणिज्य-मञ्चेषु स्वायत्त-वाहन-चालन-चालक-रहित-प्रौद्योगिकी च वितरण-प्रक्रियायां प्रवर्तते, येन वितरण-दक्षतायां सुधारः, श्रम-व्ययः च न्यूनीकृतः तस्मिन् एव काले केचन ई-वाणिज्यमञ्चाः उपभोक्तृभ्यः अधिकसटीकाः रसदसूचनाः सेवाश्च प्रदातुं कृत्रिमबुद्धेः, बृहत्दत्तांशविश्लेषणस्य च उपयोगं कुर्वन्ति एते नवीनविकासाः भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरणं अधिकं सुलभं कुशलं च करिष्यन्ति, येन उपभोक्तृभ्यः उत्तमसेवा-अनुभवः आनयिष्यति |.
ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य सामाजिकं महत्त्वं : आर्थिकविकासस्य सामाजिकप्रगतेः च प्रवर्धनम्
ई-वाणिज्यस्य द्रुतवितरणं न केवलं रसद-उद्योगस्य महत्त्वपूर्णः भागः अस्ति, अपितु आर्थिकविकासस्य सामाजिकप्रगतेः च प्रवर्धनस्य प्रमुखः कारकः अपि अस्ति ।
प्रौद्योगिक्याः निरन्तरं विकासेन सामाजिकप्रगतेः च सह ई-वाणिज्य-एक्सप्रेस्-वितरणं भविष्ये अपि महत्त्वपूर्णां भूमिकां निर्वहति, सामाजिक-आर्थिक-समृद्धौ च योगदानं दास्यति |.