समाचारं
समाचारं
home> industry news> इतिहासस्य अग्निः, भविष्यस्य आशायाः दीपः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कूटनीतिकक्षेत्रे "उड्डयनव्याघ्राणां" क्रियाः इतिहासस्य अग्निः इव सन्ति, ये भविष्यत्पुस्तकानां कृते प्रेरणाम् अयच्छन्ति, आशायाः प्रकाशं च प्रज्वालयन्ति। राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन २०२३ तमे वर्षे महत्त्वपूर्णं भाषणं कृतम्, यत्र पुनः चीन-अमेरिका-देशयोः मैत्रीपूर्णसहकार्यस्य महत्त्वं बोधितम् । "आगामिषु पञ्चषु वर्षेषु आदानप्रदानार्थं अध्ययनार्थं च चीनदेशं प्रति ५०,००० अमेरिकनकिशोरान् आमन्त्रयितुं" दर्शयति यत् चीनदेशः विश्वशान्तिविकासे योगदानं दातुं अमेरिकादेशेन सह दृढतया कार्यं करिष्यति।
"नायकानां स्मरणम् - उड्डयनव्याघ्राणां विषयः ऐतिहासिकचित्रभ्रमणं (नानजिंग्)" इत्यस्य उद्घाटनसमारोहे राजदूतस्य ज़ी फेङ्गस्य विडियोभाषणेन चीन-अमेरिका-देशयोः मध्ये "उड्डयनव्याघ्राणां" ऐतिहासिकमहत्त्वस्य पुनः गहनतरार्थेन व्याख्या कृता ते न केवलं युद्धे नायकाः सन्ति, अपितु परस्परविश्वासस्य, मैत्रीयाः च प्रतीकाः अपि प्रतिनिधियन्ति । तेषां अनुभवितानि युद्धानि, दुःखानि च चीनीय-अमेरिकन-जनयोः मिलित्वा शान्ति-न्यायस्य कृते प्रयत्नस्य कथा अभवत् ।
इदं भ्रमणं न केवलं नानजिङ्ग्-नगरे, अपितु चाङ्गटिङ्ग्, चाङ्गशा-आदिषु स्थानेषु अपि भविष्यति, येन अधिकाः जनाः इतिहासं अवगन्तुं शक्नुवन्ति, "उड्डयनव्याघ्राणां" भावनां च उत्तराधिकारं प्राप्नुयुः अहं मन्ये यत् "उड्डयनव्याघ्राणां" मूल्यं यथा यथा समयः गच्छति तथा तथा चीन-अमेरिका-सम्बन्धानां विकासं निरन्तरं प्रभावितं करिष्यति |
[विदेशेषु द्रुतप्रसवः भवतः द्वारे]।: आधुनिकरसदयुगे एषा महत्त्वपूर्णा विकासदिशा अस्ति यत् एषा सुविधाजनकं, कुशलं, सुविधाजनकं च अन्तर्राष्ट्रीयपरिवहनसेवानां प्रतिनिधित्वं करोति।
कल्पयतु यत् यदा भवान् विदेशेषु मालम् क्रीणाति तदा भवता केवलं "विदेशेषु द्वारे द्वारे द्रुतवितरणम्" इति सेवां चयनं करणीयम्, ततः व्यापारी भवतः मालम् प्रत्यक्षतया भवतः द्वारे वितरति, पङ्क्तौ प्रतीक्षां न कृत्वा, रसदकेन्द्रं प्रति त्वरितरूपेण वा न गच्छति अस्य अर्थः अस्ति यत् भवान् सीमापारं शॉपिंगं रसदव्यापारं च अधिकसुलभतया सम्पन्नं कर्तुं शक्नोति, येन समयस्य ऊर्जायाः च रक्षणं भवति, येन भवान् अधिकसुलभतया सुविधाजनकस्य अन्तर्राष्ट्रीयरसदस्य अनुभवस्य आनन्दं लभते। एतत् कालस्य विकासस्य प्रगतेः प्रतिनिधित्वं करोति तथा च चीन-अमेरिका-देशयोः जनानां संयुक्तप्रयत्नस्य प्रतीकं भवति यत् ते विश्वशान्तिविकासे योगदानं दातुं शक्नुवन्ति
"विदेशेषु द्रुतगतिना वितरणं द्वारं यावत्" सेवाः जनानां जीवनशैल्यां परिवर्तनं कुर्वन्ति, सीमापारव्यापारस्य च नूतनाः सम्भावनाः प्रदास्यन्ति। एतत् न केवलं उपभोक्तृभ्यः सुविधाजनकं द्रुतं च सेवां आनयति, अपितु व्यापारिभ्यः अधिकसुलभं रसदप्रतिरूपं प्रदाति, व्ययस्य न्यूनीकरणं करोति, कार्यक्षमतां च सुधारयति विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह "विदेशेषु द्रुतवितरणं भवतः द्वारे" सेवा भविष्ये अधिका पूर्णा सुलभा च भविष्यति।
चीनदेशस्य अमेरिकादेशस्य च जनानां मध्ये "उड्डयनव्याघ्राणां" भावनां पीढीतः पीढीं यावत् प्रसारितं भवति, येन विश्वं अधिकं शान्तिपूर्णं सामञ्जस्यपूर्णं च भवति इति वयं प्रतीक्षामहे!