सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योग समाचार> ग्रीष्मकालीन अवकाशः मातापितृचिन्तायाः सह गुंथितस्य सुखस्य परिभाषा

ग्रीष्मकालीनावकाशः : सुखस्य मातापितृचिन्तायाश्च परिभाषाणां प्रतिच्छेदनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य “ग्रीष्मकालीन-अवकाश-विधेयकम्” सर्वोत्तमम् उदाहरणम् अस्ति । त्रिजनानाम् एकः परिवारः कुलम् प्रायः २०,००० युआन् व्ययितवान्, परन्तु केवलं २०० युआन् व्ययितवान् शिक्षणसामग्रीषु, शिक्षणसाधनेषु च । मातापितृ-बाल-क्रीडायाः आनन्दं बालकाः आनन्दितवन्तः । बास्केटबॉल-क्रीडाङ्गणात् आरभ्य उद्यानपर्यन्तं ते विविधरीत्या आनन्दं अनुभवन्ति । अस्य पृष्ठतः मातापितृणां प्रयत्नाः सन्ति, ये आशां कुर्वन्ति यत् अवकाशदिनेषु स्वसन्ततिः समृद्धाः वर्धयितुं च शक्नुवन्ति इति ।

“ग्रीष्मकालीनावकाशस्य विषये धनिकत्वं मितव्ययी च भवितुम् जनानां कार्यम् अस्ति” इति एतत् वाक्यं अनेकेषां कुटुम्बानां चिन्तनदिशां समुचितरूपेण सारांशयति । केचन मातापितरः स्वसन्ततिभ्यः भिन्न-भिन्न-शिक्षण-अवकाशान् प्रदातुं कक्षासु नामाङ्कनं कर्तुं चयनं करिष्यन्ति, अन्ये मातापितरः सरलतर-पद्धतीः चयनं करिष्यन्ति, यथा बहिः क्रियाकलापाः, पठनम् इत्यादयः, आशां कुर्वन्ति यत् तेषां बालकाः सुखिनः भवितुम् अर्हन्ति, आरामेन वातावरणे वर्धयितुं च शक्नुवन्ति।

केचन मातापितरः "सुखम्" इति एकप्रकारस्य भौतिकभोगस्य परिभाषां कुर्वन्ति, यत् धनेन परिमितं भवति । केचन बालकाः ग्रीष्मकालस्य अवकाशे मातापितृ-बाल-सम्बन्धस्य उष्णतां, वृद्धिं च अनुभवन्ति ।

परन्तु "कुक्कुटशिशुनां" सामाजिकवातावरणे अद्यापि बहवः मातापितरः प्रचण्डं दबावं प्राप्नुवन्ति । बालकानां विद्यालये प्रवेशात् पूर्वं महत्त्वपूर्णस्य बिन्दुस्य सम्मुखे तेषां बालकानां अध्ययने महतीं धनराशिं निवेशयितुं भवति। परन्तु अनेकेषां मातापितृणां कृते "सुखं" धनेन न मापनीयं, अपितु हृदयेन अनुभूय अनुभवितुं च आवश्यकम् ।

"ग्रीष्मकालीनावकाशः भयंकरः अस्ति", एषा एव सत्या भावना टीनायाः त्रयाणां परिवारेण अनुभविता। द्वौ बालकौ युक्ता माता ग्रीष्मकालीनावकाशस्य प्रत्येकस्मिन् पक्षे मजां अन्वेष्टुं प्रयतते, सायकलयानात् आरभ्य पठनपर्यन्तं, बोर्डक्रीडापर्यन्तं सा "सुखस्य" परिभाषायाः व्याख्यानार्थं व्यावहारिकक्रियाणां उपयोगं करोति । प्रकृतेः आकर्षणं अनुभवितुं ते संग्रहालयाः, विज्ञान-प्रौद्योगिकी-सङ्ग्रहालयाः इत्यादयः अपि गतवन्तः ।

एकस्य नेटिजनस्य अनुभवः यः “विशालं सुखं उद्धृतवान्” @我是我的金狗 सुखस्य यथार्थं अर्थं अधिकं प्रत्यक्षतया दर्शयति। क्रैम् विद्यालयस्य स्थगितस्य अनन्तरं सः ४० दिवसानां विरक्तसमयस्य आरम्भं कृतवान् । सः प्रतिदिनं स्वस्य मोबाईल-फोनेन पूर्णतया लिखति, क्रीडति च एषः अव्यवस्थितः इव अवकाशः तस्य आनन्दं वर्धयितुं शक्नोति ।

मातापितृणां कृते ग्रीष्मकालीनावकाशः आव्हानैः अवसरैः च परिपूर्णः ऋतुः अस्ति । तेषां सन्तुलनबिन्दुः अन्वेष्टव्यः, स्वसन्ततिभिः सह प्रेम्णा धैर्येन च सह गन्तुं आवश्यकता वर्तते, येन तेषां बालकाः सुखेन वर्धमानाः ज्ञानं अनुभवं च प्राप्तुं शक्नुवन्ति, अपि च तेषां चिन्ताम् अतिक्रम्य स्वसन्ततिभ्यः सर्वाधिकं उपयुक्तं अवकाशं निर्मातुं आवश्यकता वर्तते