सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> समयस्य चक्रं परिवर्तते: चीनस्य मञ्च अर्थव्यवस्थायाः परिवर्तनं उन्नयनं च

कालस्य चक्रं भ्रमति : चीनस्य मञ्च-अर्थव्यवस्थायाः परिवर्तनं उन्नयनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य प्रमुखा अन्तर्जालमञ्चकम्पनी इति नाम्ना अलीबाबा अन्ततः वर्षत्रयस्य कठोरसुधारस्य अनन्तरं विपण्यविनियमनार्थं राज्यप्रशासनेन सार्वजनिकरूपेण घोषितम्। इदं न केवलं तस्य सुधारणपरिणामानां पुष्टिः, अपितु महत्त्वपूर्णं यत्, एतत् जनसमूहं नवीनतमविकासान् उद्योगस्य मानदण्डान् च अवगन्तुं, निष्पक्षप्रतिस्पर्धायाः क्रमं सुदृढं कर्तुं च शक्नोति।

सर्वकारीयनीतिदृष्ट्या चीनदेशेन अन्तिमेषु वर्षेषु मञ्च अर्थव्यवस्थायाः मानकीकृतविकासाय महत् महत्त्वं दत्तम् अस्ति । बाजारपरिवेक्षणविभागैः एकाधिकारविरोधी अनुपालनशासनप्रणालीनां श्रृङ्खलायाः माध्यमेन मञ्च अर्थव्यवस्थायाः सामान्यीकृतपरिवेक्षणतन्त्रे निरन्तरं सुधारः कृतः, तथा च "त्रिपत्राणि एकं पत्रं च" इत्यादीनां पर्यवेक्षणप्रणालीनां स्थापना कृता यत् कठोरकानूनप्रवर्तनं लचीलपरिवेक्षणेन सह निवारकपरिवेक्षणेन सह संयोजयति .

"विदेशेषु द्रुतवितरणं भवतः द्वारे" इति आधुनिकरसदस्य प्रतिरूपम् अस्ति

"विदेशेषु द्रुतवितरणं भवतः द्वारे" सेवा विलासिनी न भविष्यति, अपितु दैनन्दिनजीवनस्य अनिवार्यः भागः भविष्यति। एतत् न केवलं उपभोक्तृभ्यः सुविधाजनकं कुशलं च शॉपिंग-अनुभवं प्रदाति, अपितु आधुनिक-रसद-विकासस्य दिशां अपि प्रतिनिधियति, भौगोलिक-दूरतायाः प्रतिबन्धान् भङ्गयन् उपभोक्तृभ्यः अधिक-सुलभ-शॉपिङ्ग्-पद्धतिं प्रदाति च वैश्वीकरणस्य उदयेन ई-वाणिज्ययुगेन च विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अधिकाधिकं लोकप्रियाः भवन्ति, उपयोक्तारः व्यावसायिकरसदकम्पनीनां उपयोगं कर्तुं शक्नुवन्ति तथा च अन्तर्राष्ट्रीयपरिवहनजालस्य उपयोगं कर्तुं शक्नुवन्ति येन मालः सुरक्षिततया, सटीकतया च गन्तव्यस्थाने आगच्छति तथा समये अतिरिक्तप्रयोक्तृणां आवश्यकतां विना क्लिष्टहस्तकार्यक्रमेषु गत्वा समयस्य परिश्रमस्य च रक्षणं कुर्वन्तु।

एतेन मञ्च अर्थव्यवस्थायाः द्रुतविकासः, सम्पूर्णनियामकव्यवस्था च प्रतिबिम्बितः भवति । मञ्च-अर्थव्यवस्थायां सर्वकारस्य बलं, बाजार-निरीक्षण-विभागैः प्रभावी-कानून-प्रवर्तनं च मञ्च-अर्थव्यवस्थायाः स्वस्थ-विकासाय ठोस-आधारं प्रददाति परन्तु तत्सह, मञ्चकम्पनयः अपि नूतनानां आव्हानानां सामनां कुर्वन्ति, तेषां नूतनवातावरणे विपण्यप्रतिस्पर्धायाः परिवर्तनस्य च सामना कर्तुं नूतनानां दिशानां अधिकसक्रियरूपेण अन्वेषणस्य आवश्यकता वर्तते।

"मानकविकासः" "विकासः अनिवार्यः उत्तरः" इति च ।

अलीबाबा समूहस्य सुधारणानुभवः "मानकीकृतविकासः" "विकासः अनिवार्यः उत्तरः" इति च मध्ये नाजुकं संतुलनं प्रतिबिम्बयति । वर्षत्रयस्य सुधारणानन्तरं अलीबाबासमूहेन सर्वाणि आवश्यकतानि सम्पन्नानि, मार्केट् नियामकप्राधिकारिणां पर्यवेक्षणेन महत्त्वपूर्णं परिणामं च प्राप्तम्। तथापि "मानकीकृतविकासः" परमं लक्ष्यं नास्ति तस्य स्थाने मञ्च अर्थव्यवस्थायाः स्वस्थविकासं यथार्थतया प्राप्तुं नूतनानां दिशानां विकासरणनीतयः च निरन्तरं अन्वेष्टव्याः।

भविष्ये मञ्च अर्थव्यवस्था आर्थिकविकासाय महत्त्वपूर्णं इञ्जिनं भविष्यति, परन्तु नूतनानां आव्हानानां सामना अपि भविष्यति । यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा च नियामकनीतिषु निरन्तरं सुधारः भवति तथा तथा मञ्चकम्पनीभिः विपण्यप्रतिस्पर्धायाः नूतनवातावरणे परिवर्तनस्य च सामना कर्तुं नूतनानां दिशानां अधिकसक्रियरूपेण अन्वेषणस्य आवश्यकता वर्तते।