समाचारं
समाचारं
गृह> उद्योगसमाचारः> गतिः कार्यक्षमता च, वायुमार्गेण मूल्यं वितरति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च उन्नयनेन सामाजिकविकासेन च एयर एक्स्प्रेस् इत्यस्य विभिन्नेषु उद्योगप्रयोगेषु महत्त्वपूर्णा भूमिका वर्धिता अस्ति इलेक्ट्रॉनिक-उत्पादाः, आभूषणं, औषधानि इत्यादीनि सर्वाणि एयर-एक्स्प्रेस्-इत्येतत् परिवहनस्य मार्गरूपेण चयनं कुर्वन्ति । ते आशां कुर्वन्ति यत् समयव्ययस्य न्यूनीकरणाय, द्रुतप्रसवस्य प्राप्त्यर्थं, अधिकं लाभप्रतिफलं प्राप्तुं च एतस्य द्रुतप्रतिरूपस्य उपयोगं करिष्यन्ति ।
परन्तु एयरएक्स्प्रेस् इत्यस्य लाभस्य अर्थः न भवति यत् एतत् जोखिमरहितम् अस्ति । विमानविलम्बः, मालक्षतिः इत्यादयः जोखिमाः अपरिहार्याः सन्ति । उद्यमानाम् एतेषां जोखिमानां सावधानीपूर्वकं व्यवहारः करणीयः तथा च मालस्य सुरक्षितपरिवहनं सुनिश्चित्य जोखिमानां न्यूनीकरणाय समुचितपरिहाराः करणीयाः।
एयर एक्स्प्रेस् इत्यस्य उपयोगः निर्माणात् आरभ्य खुदराविक्रयपर्यन्तं, ई-वाणिज्यतः स्वास्थ्यसेवापर्यन्तं विस्तृतप्रयोगेषु भवति । भौगोलिक-काल-दूरेषु मालस्य परिवहनार्थं सुलभं कुशलं च समाधानं प्रदाति ।
उदाहरण:
विश्लेषणम् : १.
एयर एक्स्प्रेस् इत्यस्य विकासेन अपि नूतनाः आव्हानाः आगताः सन्ति । वेगस्य व्ययस्य च सन्तुलनं कथं करणीयम् ? जोखिमं कथं न्यूनीकर्तुं शक्यते ? परिवर्तनशीलस्य विपण्यवातावरणस्य अनुकूलनं कथं करणीयम् ? एते विषयाः एयरएक्स्प्रेस् इत्यस्य भविष्यस्य विकासे प्रमुखबिन्दवः भविष्यन्ति।