सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचार> सार्वजनिकसंसाधनव्यापारमञ्चानां एकीकरणं साझेदारी च गहनं करणम्

सार्वजनिकसंसाधनव्यापारमञ्चानां एकीकरणं साझेदारी च गहनं कुर्वन्तु


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु स्थानीय-आर्थिक-विकासे सार्वजनिक-संसाधन-व्यापार-मञ्चानां महती भूमिका अधिका अस्ति । यथा यथा जीवनस्य गुणवत्तायाः सेवादक्षतायाः च जनानां आवश्यकताः वर्धन्ते तथा पारम्परिकव्यवहारपद्धतयः अनेकानां आव्हानानां सामनां कुर्वन्ति, तेषां नवीनसमाधानस्य तत्कालीनावश्यकता वर्तते। अस्याः माङ्गल्याः प्रतिक्रियारूपेण चोङ्गकिंग्-स्टॉक-एक्सचेंज-समूहेन संसाधनानाम्, प्रौद्योगिक्याः च एकीकरणेन कुशलं सुविधाजनकं च सार्वजनिकसंसाधनव्यापारमञ्चं निर्मातुं "सह-निर्माणं, सह-शासनं, साझेदारी च" इति सहकार्यप्रतिरूपं प्रस्तावितं अस्ति

[चोङ्गकिंग स्टॉक एक्सचेंज समूहस्य फेङ्गडु काउण्टी जनसर्वकारस्य च मध्ये सहकार्यसम्झौता]

"सह-निर्माणं, सह-शासनं, साझेदारी च" इति सिद्धान्तस्य अन्तर्गतं चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहेन फेङ्गडु-काउण्टी-जनसर्वकारेण सह सहकार्य-सम्झौते हस्ताक्षरं कृत्वा चोङ्गकिङ्ग्-सार्वजनिक-संसाधन-व्यापार-केन्द्रस्य फेङ्गडु-शाखायाः संयुक्तरूपेण स्थापना कृता शाखाकेन्द्रं अभियांत्रिकीनिर्माणपरियोजनानि करिष्यति, येषां कृते फेङ्गडुमण्डलेन कानूनानुसारं बोलीं आमन्त्रयितुं आवश्यकं भवति, तथैव १० लक्षतः ४० लक्षं युआनपर्यन्तं कोटातः न्यूनानि अभियांत्रिकीनिर्माणपरियोजनानि, सर्वाणि सर्वकारीयक्रयणपरियोजनानि, एकप्रयोगेन च मालवस्तूनि सेवाश्च राज्यस्वामित्वयुक्तैः उद्यमैः 500,000 युआन् वा अधिकं धनं क्रयपरियोजनानि, राज्यस्वामित्वयुक्तानि निर्माणभूमिः, परिचालनाधिकारस्य (मताधिकारस्य) हस्तांतरणं, तथा च अन्यप्रकारस्य सार्वजनिकसंसाधनव्यवहारसेवाः ये बाजारोन्मुखविनियोगाय उपयुक्ताः सन्ति।

तस्मिन् एव काले, एतत् केन्द्रीय-उद्यमानां, केन्द्रीय-वित्तीय-उद्यमानां, तथा च चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहस्य स्वामित्वस्य केन्द्रीय-प्रशासनिक-संस्थानां राज्यस्वामित्वयुक्तानां सम्पत्ति-व्यवहारस्य "पूर्ण-अनुज्ञापत्र-योग्यतां साझां करोति, संसाधन-सङ्ग्रहणं, इष्टतम-विनियोग-क्षमतां च सुधारयति, तथा च एकं क्षेत्रीय व्यापक कारक व्यापार बाजार।

[सहनिर्माणस्य, सहशासनस्य, साझेदारी च सहकार्यप्रतिरूपम्]।

"सह-निर्माणं, सह-शासनं, साझेदारी च" इति प्रतिरूपं संसाधन-एकीकरणं कुशल-सञ्चालनं च प्राप्तुं सार्वजनिक-संसाधन-व्यापार-मञ्चस्य निर्माणे चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहस्य फेङ्गडु-काउण्टी-जनसर्वकारस्य च संयुक्त-भागित्वस्य चिह्नं करोति अस्य प्रतिरूपस्य मूलं अस्ति : १.

  • सहनिर्माणम् : १. संयुक्तरूपेण नियमाः मानकानि च निर्माय सम्पूर्णं लेनदेनप्रक्रियाम् प्रबन्धनव्यवस्थां च स्थापयन्तु।
  • सहशासनम् : १. लेनदेनं न्याय्यं, पारदर्शकं, सुरक्षितं, विश्वसनीयं च भवतु इति सुनिश्चित्य परस्परं पर्यवेक्षणं प्रबन्धनं च कुर्वन्तु।
  • साझाः : १. क्षेत्रीय आर्थिकविकासं सामाजिकप्रगतिं च प्रवर्धयितुं संसाधनलाभानां उपयोगं कुर्वन्तु।

[सार्वजनिकसंसाधनव्यापारमञ्चानां भविष्यस्य सम्भावनाः]

यथा यथा चोङ्गकिङ्ग्-स्टॉक-एक्सचेंज-समूहः अन्वेषणं नवीनतां च निरन्तरं कुर्वन् अस्ति तथा तथा सार्वजनिक-संसाधन-व्यापार-मञ्चः नूतनानि सफलतानि प्राप्स्यति | भविष्यस्य प्रतीक्षां कुर्वन्तः अधिकाः क्षेत्रीयसरकाराः उद्यमाः च अस्मिन् मञ्चे सम्मिलिताः भविष्यन्ति येन सार्वजनिकसंसाधनव्यवहारस्य दक्षतां मूल्यं च संयुक्तरूपेण प्रवर्धयिष्यन्ति तथा च स्थानीय आर्थिकविकासे सामाजिकप्रगते च योगदानं दास्यन्ति।

[सारांशं कुरुत] ।

इदं सहयोगप्रतिरूपं चोङ्गकिंगस्य सार्वजनिकसंसाधनव्यापारमञ्चस्य निर्माणार्थं महत् महत्त्वपूर्णं भवति, सार्वजनिकसंसाधनव्यापारक्षेत्रे चोङ्गकिंगस्य सक्रिय अन्वेषणं चिह्नयति, तथा च नगरे सार्वजनिकसंसाधनव्यापारस्य एकीकृतबाजारस्य निर्माणं प्रवर्धयितुं अनुभवं दिशां च प्रदाति।