सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> विद्युत्वाहनविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रा अस्ति : चीनीयविपण्यस्य कृते टेस्ला-बीवाईडी-योः स्पर्धा भवति

विद्युत्वाहनविपण्ये वर्धमानः प्रतिस्पर्धा : टेस्ला, byd च चीनीयविपण्ये स्पर्धां कुर्वन्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य प्रमुखः विद्युत्वाहनब्राण्ड् इति नाम्ना चीनीयविपण्ये टेस्ला-संस्थायाः विक्रयप्रदर्शनेन अपि बहु ध्यानं आकर्षितम् अस्ति । अगस्तमासे अस्य विक्रयवृद्धिः पुनः विद्युत्वाहनक्षेत्रे तस्य तीव्रविकासं प्रतिबिम्बयति । परन्तु चीनदेशे टेस्ला-संस्थायाः विक्रयवृद्धिः अद्यापि मुख्यप्रतिद्वन्द्वी byd इत्यस्मात् पृष्ठतः अस्ति । byd इत्यनेन अस्मिन् वर्षे जुलैमासे षष्ठमासपर्यन्तं 300,000 तः अधिकानां वाहनानां विक्रयणं प्राप्तुं दीर्घकालीनसञ्चित-अनुभवस्य प्रौद्योगिकी-लाभानां च उपरि अवलम्बितम् अस्ति, येन सशक्तं विपण्य-प्रतिस्पर्धा प्रदर्शिता अस्ति

विपण्यप्रतिस्पर्धायाः अतिरिक्तं टेस्ला-सङ्घस्य लाभस्य आव्हानानि अपि सन्ति । मूल्यकटनम्, न्यूनव्याजवित्तपोषणम् इत्यादीनां उपायानां अभावेऽपि टेस्ला-संस्थायाः द्वितीयत्रिमासिकवित्तीयप्रतिवेदने ज्ञातं यत् अद्यापि तस्य लाभेषु वर्षे वर्षे पतनं दृश्यते एतदर्थं टेस्ला नूतनवृद्धिबिन्दून् अधिकं अन्वेष्टुं, दुःखदं भङ्गस्य उपायान् अन्वेष्टुं च आवश्यकम् अस्ति । यतः टेस्ला २०२५ तमस्य वर्षस्य अन्ते चीनदेशे मॉडल् वाई-कारस्य षड्-सीटर-संस्करणस्य उत्पादनं आरभ्यत इति योजनां करोति, अतः भविष्यस्य विकासदिशायाः अपेक्षाभिः विपण्यं पूर्णम् अस्ति

तदतिरिक्तं विद्युत्वाहनप्रौद्योगिक्याः उन्नत्या अधिकाधिकाः कम्पनयः शोधसंस्थाः च विद्युत्वाहनक्षेत्रे निवेशं कृतवन्तः, विद्युत्वाहनविपण्यस्य विकासाय अधिकाधिक उन्नतप्रौद्योगिकीविकासाय प्रतिबद्धाः सन्ति यथा, केचन कम्पनयः विद्युत्वाहनानां भविष्यविकासाय अधिकसंभावनाः प्रदातुं बैटरीप्रौद्योगिकी, स्वायत्तवाहनप्रौद्योगिक्याः इत्यादीनां नूतनानां प्रौद्योगिकीनां अन्वेषणं कुर्वन्ति

--------------------

विपण्यप्रतिस्पर्धायाः कृते टेस्ला-बीवाईडी-योः मध्ये स्पर्धा अनिवार्यं परिणामम् अस्ति, परन्तु चीनस्य विद्युत्वाहनविपण्यस्य उल्लासपूर्णविकासं अपि प्रकाशयति नीतिसमर्थनेन, प्रौद्योगिकी उन्नतिः, वर्धमानं विपण्यमागधा च चीनस्य विद्युत्वाहनविपण्यं व्यापकावकाशान् प्रस्तुतं करिष्यति।