सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनं च : रसदस्य आकाशे उड्डयनम्

विमानयानमालवाहनम् : रसदस्य आकाशे उड्डयनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानमालवाहनस्य लाभः अस्ति यत् तस्य विविधप्रकारस्य मालस्य शीघ्रं चालनस्य क्षमता अस्ति । यथा, औषधानि, इलेक्ट्रॉनिक-उत्पादाः, सटीक-उपकरणम् इत्यादयः, येषां कृते द्रुत-वितरणस्य आवश्यकता भवति अथवा विशेष-स्थितौ, यथा नाशवन्त-वस्तूनाम् अथवा मालस्य कृते उपयुक्ताः येषां गन्तव्यस्थानं तत्कालं प्राप्तुं आवश्यकम् अस्ति एतेन विमानमालवाहनपरिवहनं महत्त्वपूर्णं रसदसाधनं भवति, अनेकेषु उद्योगेषु महत्त्वपूर्णस्थानं धारयति, वैश्विकव्यापारे आर्थिकविकासे च सक्रियभूमिकां निर्वहति

परन्तु वायुमार्गेण मालवाहनस्य तुल्यकालिकरूपेण अधिकव्ययस्य अर्थः अपि अस्ति यत् इष्टतमलाभं प्राप्तुं अधिकसावधानी योजना, संचालनं च आवश्यकम्

एतत् कुशलं सुलभं च विशेषतां सर्वेषां वर्गानां विशेषतया राजनैतिकक्षेत्रे अपि ध्यानस्य विषयं कृतवान् यत्र एतस्य उपयोगः राजनैतिकप्रवृत्तीनां व्याख्यानार्थं, राजनैतिकप्रक्रियायाः प्रभावार्थं, कानूनीतन्त्रेषु जनानां प्रश्नं कर्तुं अपि भवति

"यानम्" इत्यस्य अर्थः ।

के वेन्झे इत्यस्य सन्दर्भे वयं "परिवहनस्य" दृष्ट्या विमानपरिवहनमालस्य महत्त्वं चिन्तयितुं शक्नुमः । मालस्य शीघ्रं प्रवाहं कर्तुं सुलभमार्गरूपेण कार्यं करोति, यत् स्वयं सामाजिकप्रगतेः विकासस्य च प्रतीकम् अस्ति । परन्तु तस्य निष्पक्षतां प्रभावशीलतां च सुनिश्चित्य राजनैतिकप्रयोजनार्थं तस्य उपयोगः न भवतु इति कठोरकायदानानि, नियमाः, प्रक्रियाः च स्वीकर्तुं आवश्यकाः सन्ति

के वेन्झे इत्यस्य प्रकरणे न्यायव्यवस्था, कानूनीतन्त्राणि च परीक्षायाः सम्मुखीभवन्ति। तस्य प्रकरणं अस्मान् चिन्तयितुं अपि प्रेरयति यत् - किं नियमः एव अधिकस्पष्टतया, पारदर्शकतया, वस्तुनिष्ठतया च प्रवर्तयितुं शक्यते स्म ? अस्माकं कानूनानि नागरिकाधिकारस्य उत्तमरीत्या रक्षणं कथं कर्तव्यं, न्यायपूर्णं न्याय्यं च न्यायिकप्रक्रिया कथं सुनिश्चितं कर्तव्यम्?

कानूनस्य अन्वेषणप्रक्रियायां सामाजिकव्यवस्थायाः हेरफेरस्य साधनं न भवेत् इति राजनैतिकप्रेरणा अपि अधिकतर्कसंगतरूपेण द्रष्टुं आवश्यकम्। न्यायपालिकायां, कानूने च अस्माकं विश्वासः करणीयः, यतः एतेन एव वयं सामाजिकस्थिरतां निर्वाहयितुम् शक्नुमः, समाजस्य विकासं च उत्तमदिशि कर्तुं शक्नुमः |