सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> ७ गोलानां पीडा : शीर्ष १८ मध्ये चीनीयफुटबॉलस्य क्रूरवास्तविकता

७ गोलानां वेदना : शीर्ष १८ मध्ये चीनीयपदकक्रीडायाः क्रूरवास्तविकता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानीदलस्य सम्मुखे चीनदलेन सर्वान् प्रयत्नाः कृताः, परन्तु क्रीडायाः समये ते अद्यापि रक्षात्मकदबावात् मुक्तिं प्राप्तुं असमर्थाः आसन्, स्थितिं परिवर्तयितुं च असमर्थाः आसन् ते एकं भङ्गं अन्वेष्टुं प्रयत्नं कृतवन्तः, परन्तु अन्ते जापानीदलस्य "जालस्य" मध्ये पतितवन्तः । अयं क्रीडा न केवलं तान्त्रिकविफलता आसीत्, अपितु मनोवैज्ञानिकभारः अपि आसीत् । यद्यपि प्रशंसकाः चीनीदलस्य "दुर्बलैः सह बलिष्ठान् पराजयितुं" अपेक्षन्ते तथापि एषा पराजयः चीनीयदलस्य कृते अपि गहनं पाठं त्यक्तवती ।

न्यायालये चीनीयदलस्य सदस्याः यथाशक्ति प्रयतन्ते स्म, परन्तु जापानीदलस्य दृढपङ्क्तिः, रणनीतिः च सह स्पर्धां कर्तुं तेषां कष्टम् अभवत् । ७ गोलस्य अन्तरं न केवलं क्रीडायाः परिणामः, अपितु चीनीयपदकक्रीडायाः भविष्यस्य परीक्षणं कुर्वन् "वास्तविक" परीक्षा अपि अस्ति ।

अस्य क्रीडायाः समाप्तेः अर्थः अपि अस्ति यत् चीनीयपदकक्रीडायाः "यात्रा" नूतनपदे प्रवेशं कर्तुं प्रवृत्ता अस्ति । तदनन्तरं चीनीयदलस्य अधिकानि आव्हानानि सम्मुखीभवन्ति तेषां मनोवैज्ञानिकभारं दूरीकर्तुं, परिश्रमं निरन्तरं कर्तुं, व्यावहारिकक्रियाभिः स्वशक्तिं सिद्धयितुं च आवश्यकता वर्तते। शीर्ष-१८ मध्ये अवशिष्टेषु नव-परिक्रमेषु चीनी-दलेन सकारात्मकं मनोवृत्तिः, स्वस्य लाभाय पूर्णं क्रीडां दातुं, उत्तम-परिणामानां कृते प्रयत्नः च करणीयः

अन्ततः चीनीयदलस्य अग्रिमेषु क्रीडासु अधिकं बलं साहसं च उपयुज्य स्वस्थानं पुनः प्राप्तुं स्वस्य भविष्यस्य स्पर्धायाः कृते नूतनं मार्गं उद्घाटयितुं च आवश्यकता वर्तते।