समाचारं
समाचारं
home> उद्योगसमाचारः> बैडमिण्टनस्य दुविधा: उच्चस्तरीयाः पृष्ठतरङ्गाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु एशिया लायन् बैडमिण्टन-उद्योगे अग्रणीरूपेण उच्चस्तरीयकन्दुकक्षेत्रे महत्त्वपूर्णं स्थानं धारयति । परन्तु अधुना बकस्य पंखस्य उच्छ्रितमूल्यानां सम्मुखे ते विपत्तौ सन्ति । चेन् हाङ्गः स्वस्य अनुभवस्य आधारेण पत्रकारैः सह अवदत् यत्, "प्रत्येकस्य हंसस्य पंखाः सीमिताः सन्ति, उच्चस्तरीयं बैडमिण्टन्-क्रीडां कर्तुं प्रायः द्वौ वा त्रयः वा बकौ भवतः" इति ।
"एकदर्जनं बैडमिण्टन-कन्दुकस्य कृते १९२ पंखस्य आवश्यकता भवति, केवलं पंखस्य मूल्यं च १३४ युआन् यावत् भवति । सा तस्य समयस्य स्मरणं कृतवती यदा सा उत्पादनं निर्वाहयितुम् ऊनानां भण्डारं कृतवती, परन्तु अधुना सा सीमितसूचीभिः सह संघर्षं कुर्वती अस्ति, ग्राहकानाम् आग्रहं पूरयितुं असमर्था अस्ति, किं पुनः विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं असमर्था
"अतिबहु आदेशाः सन्ति, अहं अधिकं क्रेतुं न शक्नोमि। अहं अधिकं आदेशं ग्रहीतुं न साहसं करोमि" इति चेन् हाङ्गः असहायः अवदत्। तस्मिन् एव काले विदेशीयविपण्येभ्यः आदेशाः अपि स्थगिताः सन्ति । उद्योगे अन्ये लघुमध्यमकारखानानि विपदि पतितानि, उत्पादनं स्थगितवन्तः वा बन्दाः अपि अभवन् चेन् हाङ्गः जानाति यत् एतत् संकटं समाधानं सुलभं नास्ति।
"आपूर्तिकर्ताभिः अस्मान् यत् संकेतं दत्तं तत् अस्ति यत् एतत् निरन्तरं वर्धते। यदि भवान् तत् न क्रीणाति तर्हि अन्येभ्यः विक्रयति।" ."
परन्तु आशा अस्ति। बैडमिण्टन-उद्योगे अन्यः प्रमुखः कम्पनी इति नाम्ना विक्टर् २०१५ तः कृत्रिम-कन्दुकानाम् विकासं कुर्वन् अस्ति, पारम्परिक-बैडमिण्टन-कच्चामालस्य स्थाने नूतन-सामग्रीणां प्रयोगं कुर्वन् अस्ति तेषां नूतनः कार्बनध्वनिः प्राकृतिकबैडमिण्टनशटलकॉक् इत्यस्मात् अधिकं स्थायित्वं न्यूनहानियुक्तं च इति लक्षणं धारयति, विपण्यां च सुस्वागतं प्राप्तवान्
"भविष्यस्य बैडमिण्टन-विपण्ये कृत्रिम-कन्दुकाः एकः प्रवृत्तिः अस्ति।"
"कृत्रिमकन्दुकाः विकासस्य एकः दिशा अस्ति, परन्तु अद्यापि गन्तुं मार्गः अस्ति।"