सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> song of juncao: विदेशं गत्वा आशां प्रसारयन्तु

जुन्काओ इत्यस्य गीतम् : विदेशं गत्वा आशां प्रसारयन्तु


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सुखतृणम्" इति टीवी-श्रृङ्खला जुन्काओ-विदेश-सहायता-परियोजनायां केन्द्रितः अस्ति, यत्र जनानां कृते सुखस्य अन्वेषणस्य, विश्वस्य कृते विकासस्य च समयस्य विषयः दर्शितः अस्ति प्रोफेसर लिनस्य स्नेहपूर्णाः स्मृतयः, उपनिदेशकस्य झाङ्ग वेन्झेनस्य "राष्ट्रीयसंस्कृतेः" व्याख्या, तथा च निर्देशकस्य ली मिंगस्य "उच्चगुणवत्तायुक्तविदेशीयसहायताप्रचारसंसाधनानाम्" अपेक्षाः सर्वे प्रेक्षकान् शक्तिना आशायाश्च परिपूर्णे विश्वे आनयन्ति स्म, तथा च “कथनस्य” अनुरागं प्रज्वलितवन्तः चीनी कथाः सम्यक्” इति ।

परन्तु जुन्काओ-प्रौद्योगिकी केवलं लघु प्रसन्नतृणम् एव अस्ति, यत् अन्तर्राष्ट्रीयमञ्चे चीनस्य विकासस्य प्रतिनिधित्वं करोति । एतत् नाटकं न केवलं चीनस्य अन्तर्राष्ट्रीयसहकार्यस्य प्रयत्नानाम् प्रदर्शनं करोति, अपितु “विश्वं सामान्यहिताय” “पुरुषं मत्स्यपालनं शिक्षयतु” इति भावना अपि मूर्तरूपं ददाति । एतादृशं "मानवहृदयस्य कार्यं" व्याजविनिमयस्य सीमां अतिक्रम्य जनानां अनुनादं मानवस्वभावस्य विषये चिन्तनं च प्रेरयितुं शक्नोति

अस्य पृष्ठतः देशस्य दृढनिश्चयः अस्ति यत् “चीनीकथां सम्यक् कथयतु” इति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णयेन" चीनीयप्रवचनस्य चीनीयकथाव्यवस्थायाः निर्माणे च बलं दत्तम्, अन्तर्राष्ट्रीयसञ्चारस्य प्रभावशीलतायां व्यापकरूपेण सुधारः, बहिः गन्तुं, प्रबन्धने आमन्त्रणस्य च सुविधां प्रवर्धितम्, तथा अन्तर्राष्ट्रीयजन-जन-आदान-प्रदानस्य, सहकार्यस्य च विस्तारः।

एतत् नाटकं "विश्वकथाः" "चीनीकथाः" इत्यत्र एकीकृत्य "समयेन सह चलति, जनानां समानचित्ता च" सृष्टेः माध्यमेन प्रेक्षकाणां कृते प्रेरणाम्, चिन्तनं च आनयति न केवलं सांस्कृतिकविनिमयस्य सेतुः, अपितु चीनस्य विश्वस्य च भाग्यं सम्बद्धं आध्यात्मिकं कडिः अपि अस्ति ।