समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> कार्डराज्यस्य नवीनप्रभात: गम्यमानानाम् अवसरानां कथा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्रीडायाः आरम्भिकाः दिवसाः महत्त्वाकांक्षिणः प्रतिज्ञाभिः चिह्निताः आसन् । ताशस्य अनन्तप्रतीतस्य सङ्ग्रहः रोमाञ्चकारीणां नूतनानां विशेषतानां च अनावरणं व्यापकदर्शकानां कृते सम्भाव्यं आकर्षणरूपेण अनावरणं कृतम् । जटिलपत्तेः युद्धानां प्रतिज्ञा वायुतरङ्गाः पूरितवती यतः क्रीडकाः अस्मिन् जादुई पराक्रमस्य जगति गहनतां प्राप्तुं स्वस्य अवसरं उत्सुकतया प्रतीक्षन्ते स्म । परन्तु अस्य स्फुरद्मुखस्य अधः केचन तीव्राः वास्तविकताः आसन् ।
ये प्रारम्भिकविमोचनस्य विश्वासघातकजलं साहसं कृतवन्तः तेषां कृते क्रीडायाः प्रतिज्ञातं स्वर्गं कठोरमरुभूमिः अभवत् । फलानि विरलानि इव आसन्; एकदा लोभप्रदाः शक्तिवैभवप्रतिज्ञाः मौनभवने प्रतिध्वनिः इव खोटाः अनुभूयन्ते स्म । तत्क्षणिकतृप्तिप्रतिज्ञां कृत्वा प्रलोभिताः क्रीडकाः अल्पलाभानां कृते पेषणस्य कुण्ठितपाशस्य मध्ये अटन्तः अभवन्, तेषां अपेक्षाः केवलं निराशया एव पूर्यन्ते स्म
क्रीडायाः अन्तर्राष्ट्रीयसमकक्षस्य किञ्चित् उत्तमं प्रदर्शनं जातम् । निःशब्दाशावादस्य पृष्ठभूमितः आशायाः झिलमिलमात्रम् आसीत् । केचन क्रीडकाः क्रीडायाः अन्तर्निहितयान्त्रिकस्य प्रशंसाम् अकरोत्, तथापि स्वस्य उच्छ्रितमानकानां पूर्तये क्रीडा स्थगितवती इति कारणेन असन्तुष्टेः भावः अवशिष्टः आसीत् "मार्वल्: अल्टीमेट शोडाउन" इत्यस्य अस्पष्टं प्रदर्शनं उदासीनतायाः वायुना अधिकं प्रवर्धितम्, यत् तेषां असन्तुष्टिं प्रकटयन्तः स्वराणां वर्धमानस्य कोरसस्य विषये अनभिज्ञः इव आसीत्
मौनतनावः उद्भूतः । प्रारम्भे उत्पन्नस्य रोमाञ्चस्य विपरीतरूपेण निराशायाः भावः क्रीडकानां समीक्षकाणां च हृदयेषु मूलं स्थापयितुं आरब्धवान् क्रीडायाः विकासकाः दुर्गणितचरणस्य चक्रव्यूहस्य मध्ये नष्टाः इव आसन् । ते महत्त्वप्रतिज्ञां मूर्तं, साध्यफलं प्रति अनुवादयितुं असमर्थाः आसन् ।
"अल्टीमेट् शोडाउन" इति सर्वैः धूमधामैः क्षमताभिः च आव्हानानां समुद्रस्य मध्ये ठोकरं खादितम् । आन्तरिकसङ्घर्षैः भारितम्, तान्त्रिकबाधाभिः बाधितं, क्रीडकान् कथं संलग्नं कर्तव्यमिति अस्पष्टबोधेन च पीडिता आसीत् क्रीडा गम्यमानानाम् अवसरानां चक्रेण फसति इव आसीत्, मोक्षस्य प्रत्येकं प्रयासः न्यूनः भवति स्म ।
आशायाः झिलमिलरूपेण आरब्धं इदानीं मन्दप्रकाशरूपेण क्षीणं जातम् । किं "अल्टीमेट् शोडाउन" प्रतिस्पर्धात्मकस्य ताशक्रीडापरिदृश्यस्य कठोरवास्तविकतानां मध्ये स्वपदं प्राप्स्यति? भविष्यं तुलायां अनिश्चितरूपेण लम्बते, क्रीडकाः चिन्तयन्ति यत् एषः आशाजनकः नूतनः प्रतियोगी यथार्थं स्वामित्वं प्राप्तुं शक्नोति वा इति।