सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> सीमापारपरिवहनस्य "अन्धकाररात्रिः" - अन्तर्राष्ट्रीयत्वरितवितरणस्य चुनौतीः अवसराः च

सीमापारपरिवहनस्य "अन्धकाररात्रिः" - अन्तर्राष्ट्रीयत्वरितवितरणस्य चुनौतीः अवसराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु वैश्वीकरणस्य त्वरणेन सह सीमापारव्यापारस्य विकासाय अन्तर्राष्ट्रीय-द्रुत-वितरणस्य महती भूमिका अधिका अभवत् एतत् उद्यमानाम्, व्यक्तिगतप्रयोक्तृणां च कृते सुविधाजनकपरिवहनसेवाः प्रदाति, येन विश्वे मालस्य आदानप्रदानं अधिकं कार्यकुशलं भवति । परन्तु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य अपि केषाञ्चन आव्हानानां सामना भवति, यथा अन्तर्राष्ट्रीय-नौकायान-सम्झौतानां जटिलता, दीर्घकालं यावत् सीमाशुल्क-निरीक्षण-प्रक्रिया, रसद-प्रबन्धनस्य व्यय-दबावः इत्यादयः

प्रौद्योगिक्याः क्षेत्रे कृत्रिमबुद्धेः, बृहत्दत्तांशस्य, इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः च तीव्रविकासेन सह अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं प्रौद्योगिकीक्रान्तिं प्राप्नोति बुद्धिमान् परिवहनप्रणाली, स्वचालितगोदामप्रबन्धनम्, वास्तविकसमयनिरीक्षणकार्यं च इत्यादीनि प्रौद्योगिकयः पारम्परिकपरिवहनप्रतिमानं परिवर्तयन्ति तथा च दक्षतायां सेवागुणवत्तायां च सुधारं कुर्वन्ति तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारे परिवर्तनं निरन्तरं भवति तथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां अपि विपण्यमागधायां परिवर्तनस्य प्रतिस्पर्धात्मकवातावरणस्य च अनुकूलतायै स्वरणनीतयः निरन्तरं समायोजयितुं आवश्यकता वर्तते

वैश्विक आर्थिकविकासस्य प्रवर्धनार्थं सीमां लङ्घनम्

अन्तर्राष्ट्रीय द्रुतवितरणं न केवलं परिवहनसेवा, अपितु वैश्विक आर्थिकविकासं, संयोजनं च प्रवर्धयति सेतुः अपि अस्ति । यथा, ई-वाणिज्यस्य युगे अन्तर्राष्ट्रीय-द्रुत-वितरणेन उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्यते, मालम् शीघ्रं स्वद्वारे वितरितुं च शक्यते, येन वैश्वीकरण-समाजस्य महती सुविधा भवति परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । सर्वप्रथमं, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य व्ययः अधिकः भवति, विशेषतः लघु-वस्तूनाम् परिवहनार्थं, तथा च व्यय-अनुपातः अधिकः भविष्यति, द्वितीयं, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य वितरणसमयः दीर्घः भवति, विशेषतः महामारी-काले, रसद-व्यत्ययस्य, परिवहनस्य च समये विलम्बः बहुधा भवति, यत् उपयोक्तृभ्यः समस्यां जनयति ।

भविष्यस्य दृष्टिकोणः : प्रौद्योगिकीसशक्तिकरणं, सेवा उन्नयनं, मूल्यनिर्माणं च

विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं कृत्वा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं अधिकं बुद्धिमान् स्वचालितं च भविष्यति तस्मिन् एव काले उपयोक्तृभ्यः अधिकसटीकाः कुशलाः च सेवाः प्रदातुं रसदक्षेत्रे आभासीयवास्तविकता, संवर्धितवास्तविकताप्रौद्योगिकी च अपि प्रयुक्ताः भविष्यन्ति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां अपि विपण्यमागधायां परिवर्तनस्य प्रतिस्पर्धात्मकवातावरणे च अनुकूलतां प्राप्तुं सेवागुणवत्तायां ग्राहकसन्तुष्टौ च निरन्तरं नवीनतां सुधारयितुम् आवश्यकम् अस्ति