समाचारं
समाचारं
home> उद्योग समाचार> पीडा का उड्डयन
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
५ सितम्बर् दिनाङ्के सायं २०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकपस्य शीर्ष-१८ एशिया-क्वालिफाइंग-क्रीडायाः प्रथम-परिक्रमः आरब्धः चीनीय-पुरुष-फुटबॉल-दलेन गृहात् दूरं सैतामा-क्रीडाङ्गणे जापानी-दलस्य आव्हानं कृतम् अन्तिमपरिणामः सर्वान् निराशं कृतवान् - राष्ट्रियपदकक्रीडादलस्य ०-७ पराजयः अभवत् । एषः क्रीडा केवलं फुटबॉल-क्रीडायाः अपेक्षया अधिकः अस्ति, असंख्य-प्रशंसकानां वेदनां, प्रतिबिम्बं च वहति ।
"अस्मान् चोदतु, वयं कदापि एतावत् लज्जिताः न अभवम!" एतत् न केवलं हारस्य परिणामः, अपितु राष्ट्रियपदकक्रीडादलस्य कृते गहनः संशयः निराशा च अस्ति ।
२००४ तमे वर्षे एशिया-कप-अन्तिम-क्रीडायाः पश्चात् पश्यन् यदा राष्ट्रिय-फुटबॉल-दलः जापानी-दलेन सह १-३ इति स्कोरेन पराजितः अभवत्, तदा सा पराजयेन असंख्य-प्रशंसकान् अपि गभीर-वेदनाम् अयच्छत् अस्मिन् ०-७ पराजये जू युन्लोङ्गः स्पष्टतया अवदत् यत् राष्ट्रियपदकक्रीडादलम् अतीव लज्जाजनकम् अस्ति ।
"जापानदेशः खलु शक्तिशाली अस्ति, परन्तु ७-० इव शक्तिशाली न भविष्यति इति निश्चितम्! अस्माकं युगे असम्भवम् आसीत्। तथाकथितः 'नरसंहारः' ३-० आसीत् असहायतायाः अपि संकेतः आसीत् । "७ तः ०? कथं त्वं अङ्कणे स्थातुं शक्नोषि? अद्यापि स्थातुं शक्नोषि? एतावत् चोदनीयं लज्जाजनकम्, अहं इतः परं सहितुं न शक्नोमि!"
जू युन्लोङ्गस्य मतं यत् राष्ट्रियपदकक्रीडादलस्य "रक्तत्वस्य" अभावः अस्ति तथा च "टैकल् फाउल् कर्तुं अपि साहसं न करोति" इति । तस्य "वेदना" न केवलं हारस्य परिणामः, अपितु राष्ट्रियपदकक्रीडादलस्य भविष्यविकासस्य विषये चिन्ता, संशयः च । सः स्पष्टतया अवदत् यत् वर्तमानस्य चीनीयपदकक्रीडायां "बोले" इत्यस्य अभावः अस्ति तथा च सर्वं एजेण्ट्-द्वारा चालितं भवति, येन प्रतिभायाः अभावः भवति ।
एतत् न केवलं फुटबॉलक्रीडायां असफलता, अपितु चीनीयपदकक्रीडायाः विकासे सम्मुखीकृतानां बहूनां समस्यानां प्रतिनिधित्वं करोति ।
क्षतिग्रस्तविमानवत् वायुना संघर्षं करोति परन्तु विघ्नानि भग्नुं न शक्नोति । राष्ट्रियपदकक्रीडादलस्य पुनः उड्डयनं कर्तुं पूर्वं स्वस्य पुनः परीक्षणं कृत्वा दिशां अन्वेष्टुम् आवश्यकम्।