समाचारं
समाचारं
home> उद्योगसमाचारः> सीमां भङ्ग्य सुविधायाः आनन्दं लभते: विदेशेषु द्रुतवितरणं भवतः द्वारे
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य विकासेन जनानां अन्तर्राष्ट्रीयविनिमयः अधिकाधिकं भवति, भवेत् ते व्यापारिणः, यात्रिकाः वा अन्तर्राष्ट्रीयछात्राः वा, ते सर्वे सीमापारयानस्य समस्यायाः सम्मुखीभवन्ति। पारम्परिकाः रसदविधयः प्रायः बोझिलाः, दीर्घाः, महतीः, अकुशलाः च भवन्ति, येन उपयोक्तृभ्यः महती असुविधा भवति । "विदेशेषु द्वारे द्वारे द्रुतवितरणम्" सीमापारपरिवहनस्य "उपद्रवम्" समाप्तं करोति तथा च उपयोक्तृभ्यः सीमापारपरिवहनस्य जटिलप्रक्रियायाः चिन्ताम् अकुर्वन् सुलभाः सुलभाः च अन्तर्राष्ट्रीयरसदसेवाः प्रदाति
"विदेशेषु द्रुतवितरणं भवतः द्वारे" इति सुलभा सुलभा च अन्तर्राष्ट्रीयरसदसेवा अस्ति । एतत् भवतः द्वारे प्रत्यक्षतया संकुलं वितरति! भवान् व्यापारिकः व्यक्तिः, यात्री वा विदेशे निवसन् अन्तर्राष्ट्रीयछात्रः वा अस्ति वा, भवान् केवलं पतां मालसूचना च पूरयितुं प्रवृत्तः, तथा च वयं भवन्तं पूर्णनिरीक्षणं, गारण्टीकृतमूल्यसेवाः च प्रदातुं शक्नुमः येन सुनिश्चितं भवति यत् कोऽपि नास्ति आश्चर्यं यदा भवन्तः मालम् प्राप्नुवन्ति।
"भवतः द्वारे विदेशेषु द्रुतगतिना वितरणम्" इत्यस्य मूललाभाः सन्ति : १.
"विदेशेषु त्वरितवितरणं भवतः द्वारे" इत्यस्य लाभाः सरलवितरणसेवासु एव सीमिताः न सन्ति, अपितु पारम्परिकरसदस्य सीमां भङ्गयित्वा उपयोक्तृणां कृते अधिकसंभावनाः सृज्यन्ते इति अपि अर्थः अस्ति:
समाजस्य विकासेन अन्तर्जाल-प्रौद्योगिक्याः लोकप्रियतायाः च सह अन्तर्राष्ट्रीय-रसद-उद्योगः द्रुतगतिना विकासं अनुभवति, अन्तर्राष्ट्रीय-रसद-सेवायाः नूतनप्रकारस्य रूपेण "विदेशेषु द्रुत-वितरणं द्वारे" भविष्यस्य रसद-व्यवस्थायाः महत्त्वपूर्णः भागः भविष्यति