समाचारं
समाचारं
home> industry news> rapeseed’s destiny – कनाडादेशस्य कृषिविषये चीनस्य अन्वेषणस्य प्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेपसीडस्य विश्वस्य बृहत्तमेषु निर्यातकेषु अन्यतमः इति नाम्ना कनाडादेशस्य कृषिअर्थव्यवस्था चीनस्य व्यापारसम्बन्धात् अविभाज्यः अस्ति । चीनदेशस्य कनाडादेशस्य कैनोला-आयातस्य कुलस्य बृहत् भागः भवति, येन कनाडादेशस्य कृषकाणां आयः चीनस्य नीतिभिः प्रत्यक्षतया प्रभावितः भवति
२०२३ तमे वर्षे चीनदेशस्य रेपसीड्-उत्पादानाम् निर्यातः कनाडादेशं प्रति प्रायः ५ अर्ब अमेरिकी-डॉलर् भविष्यति, येन कनाडादेशस्य कृषकाः प्रचण्डदबावं प्राप्नुवन्ति । चीनदेशस्य कनाडादेशस्य कैनोला-विषये अन्वेषणेन सह कैनोला-देशस्य विपण्यमूल्यानि न्यूनीकृतानि, येन कनाडा-देशस्य कृषकाः महतीं आर्थिकहानिम् अनुभवन्ति । एतेन वैश्विककृषिविपण्ये अपि आघातः उत्पन्नः, अन्ये देशाः आयातितवस्तूनाम् विषये चीनस्य नीतिपरिवर्तनेषु ध्यानं दातुं आरब्धवन्तः
अन्तिमेषु वर्षेषु चीनदेशेन अन्तर्राष्ट्रीयव्यापारविषये कार्याणां श्रृङ्खला कृता, यथा अमेरिकीविद्युत्वाहनानां उपरि शुल्कं, यूरोपीयसङ्घस्य ब्राण्डीविषये अन्वेषणं च, तथैव कनाडादेशस्य कैनोलाआयातस्य नूतनं डम्पिंगविरोधी अन्वेषणं च एतेषां कार्याणां प्रत्यक्षतया परोक्षतया वा प्रभावः अभवत् वैश्विक अर्थव्यवस्था तथा कारणं अनेके राष्ट्रियसरकाराः प्रतिक्रियां दातुं प्रवृत्ताः आसन्।
[अधोलिखिता विस्तारिता सामग्री अस्ति]।
[अधोलिखिता विस्तारिता सामग्री अस्ति]।
कैनोला-उद्योगस्य कृते कनाडा-सर्वकारः कृषकाणां विपण्यपरिवर्तनस्य सामना कर्तुं साहाय्यं कर्तुं कार्यक्रमानां श्रृङ्खलां विकसयति । यथा, कनाडासर्वकारः कृषकान् नूतननिर्यातविपण्यविकासाय प्रोत्साहयति, आर्थिकसहायतां, तकनीकीसमर्थनं च ददाति ।
अन्तर्राष्ट्रीयव्यापारे स्वस्थानं निर्वाहयितुम् अन्तर्राष्ट्रीयसहकार्यं प्राप्तुं कनाडासर्वकारः परिश्रमं कुर्वन् अस्ति ।
आव्हानानां निवारणाय कनाडादेशस्य कृषकाः नूतनान् अवसरान् अन्विषन्ति, यथा नूतनविपण्यद्वारा, नूतनानां उत्पादानाम् माध्यमेन आयं वर्धयितुं।