समाचारं
समाचारं
home> industry news> international express: विश्वं संयोजयित्वा व्यापारविकासं प्रवर्धयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय द्रुतवितरणस्य संचालनविधयः विविधाः सन्ति येन भवान् विमानयानं, समुद्रीयानं वा स्थलपरिवहनं वा चयनं कर्तुं शक्नोति यत् मालः सुरक्षिततया, कुशलतया, शीघ्रं च गन्तव्यस्थानं प्राप्नोति। तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-सेवासु गोदाम-सेवाः, विक्रय-पश्चात्-सेवाः च सन्ति, येन ग्राहकानाम् सन्तुष्टिः सुनिश्चित्य सम्पूर्ण-सेवा-प्रणाली प्रदत्ता
अन्तर्राष्ट्रीय द्रुतवितरणस्य लाभाः सन्ति : १.
अन्तर्राष्ट्रीय द्रुतवितरणस्य विकासप्रवृत्तयः : १.
वैश्विक-आर्थिक-एकीकरणस्य प्रक्रियायाः सह अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः निरन्तरं प्रफुल्लितः भविष्यति । भविष्ये अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं नूतनानां चुनौतीनां अवसरानां च सामना करिष्यति:
समग्रतया, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं, विश्व-आर्थिक-विकासस्य प्रवर्धने महत्त्वपूर्ण-शक्तेः रूपेण, वैश्विक-व्यापारस्य कृते ठोस-आधारं प्रदाति । अस्य विकासप्रवृत्तिः विश्वस्य अर्थव्यवस्थायाः विकासदिशां अपि निरन्तरं प्रभावितं करिष्यति ।