समाचारं
समाचारं
home> उद्योगसमाचारः> गतिः सुरक्षा च : वायुपरिवहनमालवाहनस्य उदयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानमालवाहनस्य लाभः अस्ति यत् एकस्मात् स्थानात् अन्यस्मिन् स्थाने शीघ्रं मालस्य स्थानान्तरणं कर्तुं शक्नोति, विशेषतः तात्कालिकरूपेण वितरणीयवस्तूनाम् अथवा संवेदनशीलवस्तूनाम् परिवहनार्थं यथा, वायुयानस्य उपयोगेन औषधानि, इलेक्ट्रॉनिकयन्त्राणि, विलासिनीवस्तूनि, कला इत्यादीनां परिवहनं कर्तुं शक्यते, येषां समयस्य सुरक्षायाश्च उच्चा आवश्यकता भवति । एते उच्चमूल्याः सुलभतया क्षतिग्रस्ताः च मालाः विमानयानस्य विश्वसनीयतायाः उपरि अतीव निर्भराः सन्ति, यतः तेषां परिवहनप्रक्रियायाः सुरक्षां वेगं च सुनिश्चितं कर्तव्यम्
अन्तिमेषु वर्षेषु रसद-उद्योगस्य विकासेन सह विमानपरिवहनमालवाहनस्य प्रयोगः अधिकाधिकं व्यापकः जातः, येन उद्यमानाम् उपभोक्तृणां च कृते नूतना सुविधा, कार्यक्षमता च प्राप्यते विशेषतः सीमापारव्यापारे विमानयानस्य लाभः अनिवार्यः कारकः अभवत् । एतत् प्रभावीरूपेण परिवहनसमयं न्यूनीकर्तुं शक्नोति, परिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, तथा च सुनिश्चितं कर्तुं शक्नोति यत् मालः सुरक्षिततया सुचारुतया च गन्तव्यस्थानं प्राप्नोति, यत् अन्तर्राष्ट्रीयव्यापारस्य रसद-उद्योगस्य च कृते महत्त्वपूर्णम् अस्ति
परन्तु विमानमालपरिवहनं केवलं वेगस्य, सुरक्षायाः च विषयः नास्ति । पर्यावरणविषयाणि, व्ययनियन्त्रणं च इत्यादीनि नूतनानि आव्हानानि अपि आनयति । अतः व्यावसायिकानां उपभोक्तृणां च विमानमालवाहनपरिवहनस्य चयनं कुर्वन् बहुविधकारकाणां तौलनस्य आवश्यकता वर्तते तथा च ते निरन्तरं अधिकपर्यावरणमैत्रीपूर्णान्, व्ययप्रभाविणः च परिवहनविकल्पान् अन्विष्यन्ति।
यथा, केचन विमानसेवाः अधिकऊर्जा-कुशलपरिवहनप्रौद्योगिकीनां विकासस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति, यथा नूतनविमानानाम् इन्धनानाञ्च उपयोगः, मार्गाणां परिवहनपद्धतीनां च अनुकूलनं कृत्वा व्ययस्य न्यूनीकरणं च तत्सह, वायुयानस्य मालवाहन-उद्योगस्य च विकासं अधिकपर्यावरण-अनुकूल-स्थायि-दिशि प्रवर्धयितुं प्रासंगिकनीति-विनियम-निर्माणं कृत्वा हरित-रसद-विकासाय अपि सर्वकारः प्रोत्साहयति |.
सर्वेषु सर्वेषु, विमानमालवाहनपरिवहनं, एकं कुशलं सुरक्षितं च परिवहनं, नित्यं विकसितं रसद-उद्योगे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, उद्यमानाम् उपभोक्तृणां च कृते नूतनानि सुविधानि कार्यक्षमतां च आनयति . प्रौद्योगिक्याः उन्नतिः नीतिप्रवर्धनेन च भविष्ये अपि विमानयानस्य मालवाहनस्य च विकासः निरन्तरं भविष्यति, येन जनानां जीवनाय आर्थिकविकासाय च अधिकं समर्थनं भविष्यति इति विश्वासः अस्ति