सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनं च: वैश्विकरसदस्य इञ्जिनम्

वायुमालवाहनम् : वैश्विकरसदस्य इञ्जिनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कानूनीदृष्ट्या “हश मनी” प्रकरणे अमेरिकीन्यायविभागस्य प्रगतिः व्यापकं ध्यानं आकर्षितवती अस्ति । अमेरिकीसङ्घीयन्यायाधीशः अस्मिन् प्रकरणे दण्डस्य तिथिं १८ सितम्बर् यावत् स्थगयितुं सहमतः, ट्रम्पस्य दलेन च शीघ्रमेव अनुरोधः कृतः यत् नवम्बरमासस्य निर्वाचनानन्तरं यावत् दण्डस्य तिथिः स्थगितव्या। यथा यथा प्रकरणं अग्रे गच्छति तथा तथा ट्रम्पस्य दलेन तत्कालं अपीलं दास्यति इति उक्तम्। एषः न केवलं "हश मनी"-प्रकरणस्य विषये कानूनीविवादः, अपितु वैश्विक-आर्थिक-वातावरणस्य जटिलतां अनिश्चिततां च प्रतिबिम्बयति ।

**वैश्विकरूपेण विमानपरिवहनमालस्य महत्त्वपूर्णा भूमिका अस्ति। **व्यापाराणां व्यक्तिनां च कृते द्रुततरं सुरक्षितं च मालवाहनसेवाः प्रदातुं विमानवायुमार्गानां उपयोगं करोति। द्रुतगतिः, तुल्यकालिकरूपेण न्यूनव्ययः, उच्चसुरक्षाकारकः च इति कारणतः विमानमालवाहनस्य उपयोगः अल्पकालीनरूपेण लघुभारस्य बृहत्तरस्य च मालस्य परिवहनार्थं व्यापकरूपेण भवति, यथा औषधानि, इलेक्ट्रॉनिक-उत्पादाः, कलाकृतयः इत्यादयः

**किन्तु वायुमार्गेण मालवाहनस्य अपि आव्हानानां सम्मुखीभवति। **मुख्यव्ययस्रोताः ईंधनमूल्ये उतार-चढावः मार्गसञ्चालनव्ययस्य वृद्धिः च सन्ति, येषु विमानपरिवहनसञ्चालनस्य नीतयः नियमाः च सख्ताः आवश्यकताः सन्ति पर्यावरणसंरक्षणजागरूकतायाः, हरितप्रौद्योगिक्याः च विकासेन सह विमानपरिवहन-उद्योगः अपि पर्यावरण-दबावस्य सामनां कुर्वन् अस्ति । अतः भविष्ये अधिकानि ऊर्जा-बचने, न्यून-कार्बन-परिवहन-पद्धतयः, यथा विद्युत्-विमानं वा संकर-विमानं वा अन्वेष्टव्यम् ।

**भविष्यं दृष्ट्वा विमानयानस्य मालवाहनस्य च भूमिका अधिकाधिकं महत्त्वपूर्णा भविष्यति। **प्रौद्योगिक्याः निरन्तरविकासेन सह विमानपरिवहनेन दक्षतां अधिकं अनुकूलितं भविष्यति तथा च अधिकसुविधाजनकाः, सुरक्षिताः, विश्वसनीयाः च मालवाहनपरिवहनसेवाः प्राप्ताः भविष्यन्ति। तस्मिन् एव काले वैश्विक-अर्थव्यवस्थायाः समाजस्य च विकासेन सह जनानां रसद-सेवानां माङ्गलिका अपि वर्धते, येन विमानयानस्य, मालवाहनस्य च विकासः, वृद्धिः च भविष्यति |.