समाचारं
समाचारं
home> उद्योग समाचार> अन्तर्राष्ट्रीय एक्स्प्रेस्: आशां प्रदातुं प्रतिस्पर्धां च पुनः सजीवीकरणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय द्रुतवितरणस्य "वेगः" "दक्षता" च
यथा अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः विभिन्नदेशेषु मालस्य परिवहनार्थं द्रुतगतिना, कुशलतया च सेवां प्रयच्छन्ति, तथैव चीनीयपदकक्रीडादलम् अपि एतादृशीमेव प्रक्रियां गच्छति नूतनानां आव्हानानां सम्मुखे अधिकं बलं दर्शयितुं तेषां समस्यानां समाधानं, अल्पकाले एव उत्तमसमाधानं च अन्वेष्टव्यम्।
राष्ट्रियदलत्वेन ते पूर्वापेक्षया अधिकगहनकार्यस्य सामनां कुर्वन्ति तान्त्रिकस्तरात् त्रुटिविश्लेषणं, सफलतां च अन्वेष्टुं कुञ्जी। ८ दिनाङ्के प्रशिक्षकदलेन केवलं खिलाडयः आलोचनां न कृत्वा त्रुटिकारणानि अन्वेष्टुं विडियो विश्लेषणस्य उपयोगाय तान्त्रिकविश्लेषणसभां कृत्वा विशिष्टतकनीकीविषयेषु विभज्य तान्त्रिकविश्लेषणसमागमः कृतः
"० तः ७ पर्यन्तम्" बोधः पाठश्च ।
"० तः ७" यावत्, एषा संख्या यस्याः अवहेलना कठिना अस्ति, सः चीनीयदलस्य प्रगतेः दिशां अवरुद्ध्य भित्तिः इव अस्ति । प्रशिक्षकदलः आशास्ति यत् एतेषां तकनीकीविश्लेषणानाम् समीक्षाणां च माध्यमेन क्रीडकाः केवलं नकारात्मकभावनानां मध्ये पतनस्य स्थाने क्रीडायां सफलतां अन्वेष्टुं शक्नुवन्ति, उत्तमपद्धतीः च अन्वेष्टुं शक्नुवन्ति, येन पुनः समानानि त्रुटयः न भवन्ति इति।
तकनीकीविश्लेषणसमागमस्य अनन्तरं चीनीयदलः कार्मिकस्थितीनां, क्रीडास्थितौ परिवर्तनस्य च आधारेण समायोजनं करिष्यति, उत्तमं पङ्क्तिं सामरिकयोजनां च अन्वेषयिष्यति, निम्नलिखितप्रशिक्षणे समूहसङ्घर्षव्यायामान् च करिष्यति। तेषां "० तः ७" इति पाठं बलरूपेण परिणतुं नूतनानां आव्हानानां सामना कर्तुं स्वक्षमतासु निरन्तरं सुधारः करणीयः।
अग्रे मार्गः : आशाभिः आव्हानैः च परिपूर्णः
चीनदेशस्य दलं कठिनं मोक्षबिन्दुं गच्छति, परन्तु तेषां दृढनिश्चयः दृढः अस्ति। नूतनानां आव्हानानां सम्मुखे तेषां त्रुटिभ्यः शिक्षितुं शिक्षितव्यं, कठिनतानां निवारणस्य उत्तमाः उपायाः अन्वेष्टव्याः, येन अन्तर्राष्ट्रीयमञ्चे कथा अधिकं रोमाञ्चकारी पृष्ठं भवति।