सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचार> वायुपरिवहनं मालवाहनं च : सुविधाजनकस्य कुशलस्य च रसदस्य प्रकाशः

हवाई परिवहनं मालवाहनं च : सुविधाजनकस्य कुशलस्य च रसदस्य प्रकाशः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हवाईमालपरिवहनस्य लाभाः सन्ति: द्रुतपरिवहनवेगः, गन्तव्यस्थानेषु प्रत्यक्षविमानयानम्, विस्तृतपरिवहनपरिधिः, सम्पूर्णविश्वं कवरं कुर्वन्तः मार्गाः, मालस्य कृते विस्तृतं परिवहनपरिधिं गन्तव्यं च प्रदातुं, विमानपरिवहनसाधनं च मालस्य सुरक्षितपरिवहनं सुनिश्चित्य नौकायानमार्गेषु कठोरसुरक्षानिरीक्षणं कृतम् अस्ति ।

परन्तु विमानमालपरिवहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति : उच्चव्ययः, विमानस्य इन्धनव्ययः, उड्डयनसमयः इत्यादीनां कारकानाम् कारणात्, विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, विमानस्य अन्तः स्थानं सीमितं भवति, तथा च केचन प्रतिबन्धाः सन्ति मालस्य आकारस्य भारस्य च विषये प्रतिबन्धानां कृते पैकेजिंग् तथा शिपिंग विकल्पानां कृते पूर्वमेव योजना करणीयम्।

अर्थव्यवस्थायाः विकासेन, प्रौद्योगिकीप्रगतेः च सह वैश्विकरूपेण विमानयानस्य मालवाहनस्य च उपयोगः अधिकतया भवति, विकासदिशा च निरन्तरं अनुकूलितः भवति अन्तिमेषु वर्षेषु विमानयानप्रौद्योगिक्याः उन्नतिः निरन्तरं भवति, अधिकदक्षतायाः न्यूनव्ययस्य च सह, यात्रिकाणां कृते अधिकसुखदं सुलभं च यात्रानुभवं प्रदाति, उद्यमानाम् अधिककुशलं सुरक्षितं च रसदविधिः अपि प्रदाति

सर्वेषु सर्वेषु, वायुमालवाहनपरिवहनं, सुविधाजनकं कुशलं च रसदपद्धत्या आधुनिक आर्थिकसमाजस्य महत्त्वपूर्णां भूमिकां वर्धयति । एतेन विभिन्नदेशानां व्यापारविकासाय नूतनाः अवसराः, आव्हानानि च आगतानि, वैश्विक-आर्थिक-एकीकरणस्य प्रक्रियां प्रवर्धितानि, विश्व-अर्थव्यवस्थायाः विकासाय च महती गतिः प्राप्ता