समाचारं
समाचारं
home> उद्योगसमाचारः> आकाशे उड्डयनम् : वायुपरिवहनमालवाहनस्य गतिः कार्यक्षमता च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापारव्यापारः, आपत्कालीनयानयानं, कालसंवेदनशीलं मालम् इत्यादिषु विविधक्षेत्रेषु अस्य परिवहनस्य व्यापकरूपेण उपयोगः भवति । उदाहरणार्थं, विमानयानस्य उपयोगः कच्चामालस्य, सटीकसाधनस्य, चिकित्सासामग्रीणां वा विनिर्माण-उद्योगेन आवश्यकानां तत्कालीन-आवश्यक-सामग्रीणां शीघ्रं परिवहनार्थं कर्तुं शक्यते, उद्यमानाम् कृते लचीलाः परिवहनसमाधानं प्रदातुं तथा च परिवहनव्ययस्य समयव्ययस्य च प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्यते
वेगतः कार्यक्षमतां यावत् : विमानमालपरिवहनस्य आकर्षणम्
वायुमार्गेण मालवाहनस्य लाभः तस्य वेगः, कार्यक्षमता च अस्ति । अल्पकालान्तरे एकस्मात् स्थानात् अन्यस्मिन् स्थाने मालस्य परिवहनस्य अस्य क्षमतायाः कारणात् व्यापारिणां उपभोक्तृणां च कृते विमानमालपरिवहनं प्रथमः विकल्पः अभवत् ।
प्रथमं विमानयानमालस्य वेगः अस्य महत्तमेषु लाभेषु अन्यतमः अस्ति । अन्येभ्यः यातायातेभ्यः, यथा रेलयानेभ्यः, कारेभ्यः वा विमानाः बहु द्रुततराः भवन्ति । अस्य अर्थः अस्ति यत् विमानयानं शीघ्रमेव मालस्य गन्तव्यस्थानं प्रति परिवहनं कर्तुं शक्नोति, विशेषतः सीमापारव्यापारे, यत् कालसंवेदनशीलमालवाहनस्य कृते विशेषतया महत्त्वपूर्णम् अस्ति उदाहरणार्थं, विमानयानस्य उपयोगः कच्चामालस्य, सटीकसाधनस्य, चिकित्सासामग्रीणां वा विनिर्माण-उद्योगेन आवश्यकानां तत्कालीन-आवश्यक-सामग्रीणां शीघ्रं परिवहनार्थं कर्तुं शक्यते, उद्यमानाम् कृते लचीलाः परिवहनसमाधानं प्रदातुं तथा च परिवहनव्ययस्य समयव्ययस्य च प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्यते
द्वितीयं, वायुमालवाहनस्य कार्यक्षमता अपि अस्य परिवहनस्य प्राधान्ययुक्तेषु मार्गेषु अन्यतमं करोति । अल्पकाले एव गन्तव्यस्थानं प्रति मालस्य परिवहनं कर्तुं शक्नोति, येन विमानयानं अधिकं कार्यक्षमं सुलभं च भवति । तदतिरिक्तं विमानमालवाहनस्य अन्ये लाभाः अपि सन्ति, यथा उच्चसुरक्षा, तुल्यकालिकरूपेण न्यूनयानव्ययः च ।
विमानपरिवहनमालवाहनस्य अनुप्रयोगपरिदृश्याः
विमानयानमालवाहनस्य अनुप्रयोगपरिदृश्यानि अतीव विस्तृतानि सन्ति, तथा च एतत् विविधपरिवहनस्य आवश्यकतां पूरयितुं शक्नोति ।
भविष्यस्य दृष्टिकोणम्
प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विमानयानमालस्य भविष्यम् अतीव उज्ज्वलम् अस्ति । नवीनाः प्रौद्योगिकयः सुधाराः च विमानयानं सुरक्षितं, अधिकं कुशलं, अधिकं सुलभं च करिष्यन्ति।