सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> अलीबाबाः नूतनप्रारम्भबिन्दुतः भविष्यस्य अन्वेषणम्

अलीबाबा - नूतनप्रारम्भबिन्दुतः भविष्यस्य अन्वेषणपर्यन्तं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्तर्जालक्षेत्रे त्रयः पञ्चवर्षाणि यावत् समयः शताब्दी इव भवति..." एतानि टिप्पण्यानि निराधाराः न सन्ति, अपितु विज्ञानस्य प्रौद्योगिक्याः च विकासस्य गहनं अन्वेषणं भवति। कृत्रिमबुद्धेः युगे सर्वं प्रारम्भिकं भवति, अवसराः, आव्हानानि च सह-अस्तित्वं कुर्वन्ति तथापि अलीबाबा-संस्थायाः संस्थापकः कालस्य परे पार्श्वे दृढतया स्थित्वा भविष्यं कार्येण आलिंगयति |.

एतत् एव जैक् मा बहुवर्षेभ्यः आश्रित्य अस्ति । यद्यपि सः प्रबन्धने प्रत्यक्षतया न संलग्नः अस्ति तथापि संस्थापकस्य आत्मा इति नाम्ना सः अद्यापि कम्पनीविकासस्य महत्त्वपूर्णक्षणेषु प्रश्नानाम् उत्तरं दातुं कर्मचारिणः प्रोत्साहयितुं च उत्तिष्ठति

अस्मिन् वर्षे आरम्भे जैक् मा, त्साई चोङ्गक्सिन् च संयुक्तरूपेण अलीबाबा-शेयरेषु स्वस्य धारणाम् वर्धितवन्तौ, येन अलीबाबा-संस्थायाः भविष्यस्य विकासे तेषां विश्वासः प्रतिबिम्बितः एषः न केवलं निवेशव्यवहारः, अपितु अलीबाबा-संस्थायाः भविष्यस्य विषये एकप्रकारस्य विश्वासः, अपेक्षा च अस्ति ।

साउथबाउण्ड् ट्रेडिंग् इत्यस्य समायोजनात् आरभ्य मार्केट रेगुलेशनस्य राज्यप्रशासनस्य घोषणापर्यन्तं वयं अलीबाबा इत्यस्य परिवर्तनं उन्नयनं च मार्केट् प्रतिस्पर्धायां निरन्तरं सुधारं च दृष्टवन्तः। दक्षिणदिशि निधिः साउथबाउण्ड् ट्रेडिंग् इत्यस्य माध्यमेन अलीबाबा इत्यादीनां स्टॉकानां क्रयणं करिष्यति, येन कम्पनीयाः कृते नूतनाः विकासस्य अवसराः आगमिष्यन्ति।

“1+6+n” संगठनात्मकपरिवर्तनेन प्रत्येकं व्यावसायिकसमूहः कम्पनी च स्वतन्त्रतया पूंजीसंग्रहं कर्तुं शक्नोति अथवा उचिते सार्वजनिकरूपेण गन्तुं शक्नोति। झाङ्ग योङ्गस्य सेवानिवृत्तिः, वु योङ्गमिङ्ग् इत्यस्य अलीबाबा-समूहस्य मुख्यकार्यकारीपदं स्वीकृत्य, ताओटियन-सीईओ-पदस्य परिवर्तनं च सर्वाणि अलीबाबा-सङ्घस्य सुधारस्य अन्वेषणस्य च प्रदर्शनं कुर्वन्ति ।

विकासस्य नूतनप्रारम्भबिन्दुतः आरभ्य अलीबाबा भविष्यस्य अन्वेषणं कर्तुं आरब्धवान् । इदं नवीनतां निरन्तरं धारयिष्यति, अनुपालनसञ्चालनस्य पालनं करिष्यति, विज्ञानं प्रौद्योगिक्यां च निवेशं वर्धयिष्यति, मञ्च अर्थव्यवस्थायाः स्वस्थविकासं प्रवर्धयिष्यति, समाजस्य कृते अधिकं मूल्यं च निर्मास्यति।