समाचारं
समाचारं
home> industry news> काशगर ड्रोन् निम्न-उच्चतायाः आर्थिकविकासस्य सशक्तीकरणं करोति: प्रौद्योगिकी-नवाचारात् औद्योगिकक्रान्तिं यावत्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
काशगर-ड्रोन्-इत्यनेन न्यून-उच्चतायाः आर्थिक-विकासः सशक्तः भवति : १.अस्मिन् आदान-प्रदान-समागमे आपत्कालीन-प्रतिक्रिया तथा वन-तृण-संरक्षणम् इत्यादिषु क्षेत्रेषु काशगर-क्षेत्रे ड्रोन्-प्रौद्योगिक्याः महत्त्वपूर्ण-अनुप्रयोगाः, औद्योगिक-उन्नयन-कृते एताः प्रौद्योगिकयः कथं प्रयोक्तव्याः इति च प्रदर्शिताः |. zongheng kunlun (xinjiang) uav technology co., ltd. इत्यस्य ड्रोन् प्रदर्शनं उड्डयनप्रदर्शनं च प्रतिभागिभ्यः प्रत्यक्षसम्पर्कस्य अनुभवं आनयत्, तथा च आपत्कालीनप्रतिक्रिया, वनस्य तृणसंरक्षणस्य च अन्यक्षेत्रेषु ड्रोनस्य अभिनवप्रयोगानाम् विस्तरेण परिचयं कृतवान्
एते अनुप्रयोगाः न केवलं कार्यदक्षतां वर्धयन्ति, व्ययस्य न्यूनीकरणं च कुर्वन्ति, अपितु जनानां उत्पादनं जीवनशैल्यां च महतीं सुधारं कुर्वन्ति ।
ड्रोन् प्रौद्योगिक्याः कारणेन आनयन्ते सामाजिकलाभाः : १.ड्रोन् प्रौद्योगिक्याः व्यापकप्रयोगेन न केवलं उत्पादनदक्षतायां सुधारः भवति, अपितु अनेके सामाजिकलाभाः अपि प्राप्यन्ते:
भविष्यस्य दृष्टिकोणः : १.काशगरक्षेत्रस्य विकासस्य सम्भावनाः उज्ज्वलाः सन्ति, तथा च ड्रोन्-प्रौद्योगिक्याः निरन्तरं उन्नतिः काशगरस्य न्यून-उच्चतायाः आर्थिकविकासाय अपि अधिकान् अवसरान् आनयिष्यति |. प्रौद्योगिक्याः नवीनतायाः, विपण्यमागधायाः च अधिकसुधारेन भविष्ये ड्रोन्-यानानि अधिका भूमिकां निर्वहन्ति, काशगरक्षेत्रस्य आर्थिकसामाजिकविकासं च प्रवर्धयिष्यन्ति इति विश्वासः अस्ति