समाचारं
समाचारं
home> industry news> एप्पल् तथा हुवावे : प्रौद्योगिकीयुद्धक्षेत्रे द्वौ बलौ
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् इत्यस्य दुविधा : १. अस्मिन् वर्षे एव iphone 15 श्रृङ्खला विमोचिता, परन्तु भाषासमर्थनविषयाणां कारणेन तस्य विक्रयप्रदर्शनं दुर्बलम् आसीत् । आधिकारिकमूल्यं किञ्चित् न्यूनं भवति चेदपि विपण्यस्थितेः विपर्ययः कठिनः एव । एप्पल् चीनीयविपण्ये गम्भीरचुनौत्यस्य सामनां कुर्वन् अस्ति तस्य प्रतियोगी हुवावे इत्यस्य पुनर्प्राप्तेः गतिः स्पष्टा अस्ति, यत् एप्पल् इत्यस्य विकासरणनीतिं पुनर्विचारयितुं नूतनानां विकासबिन्दून् अन्वेष्टुं च बाध्यते।
हुवावे इत्यस्य उदयः : १. हुवावे इत्यस्य mate xt इति पत्रकारसम्मेलने पारम्परिकं पत्रकारसम्मेलनस्य मॉडलं भङ्गं कृतवान् । आरक्षणं कर्तुं आगतैः ग्राहकैः सह आयोजनस्थलं जनसङ्ख्या आसीत्, पूर्वविक्रयणं च ४० लक्षं अतिक्रान्तम् । यद्यपि अधिकारी विशिष्टविक्रयदत्तांशं न घोषितवान् तथापि विक्रयकर्मचारिभ्यः मीडियारिपोर्टेभ्यः च द्रष्टुं शक्यते यत् huawei mate xt इत्यस्य विपण्यप्रतिक्रिया अत्यन्तं उत्साहपूर्णा अभवत्। एषः विपरीतता हुवावे इत्यस्य विपण्यां आकस्मिकं उदयं प्रतिबिम्बयति तथा च एप्पल् इत्यस्य उपरि प्रचण्डं दबावं जनयति।
होङ्गमेङ्ग-प्रचालनतन्त्रम् : १. प्रौद्योगिक्याः क्षेत्रे होङ्गमेङ्ग् ऑपरेटिंग् सिस्टम् हुवावे इत्यस्य शक्तिशाली शस्त्रम् अस्ति । एप्पल्-संस्थायाः वर्चस्वं भङ्गयित्वा विपण्यस्य नूतनं केन्द्रं जातम् । प्रतिबिम्बदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रिमासे हाङ्गमेङ्ग-प्रचालनतन्त्रं प्रथमवारं चीनस्य विपण्यभागे ios-इत्येतत् अतिक्रम्य द्वितीयं बृहत्तमं प्रचालनतन्त्रं जातम् एषः परिवर्तनः एप्पल्-संस्थायाः भविष्यस्य विकासस्य दिशां प्रत्यक्षतया प्रभावितं करोति ।
प्रौद्योगिकी तथा राजनीति : १. प्रौद्योगिक्याः क्षेत्रे स्पर्धा दत्ता, परन्तु राजनैतिककारकाणां प्रभावः अपि विपण्यां भवति । हुवावे इत्यस्य उदयः स्वतन्त्रविज्ञानस्य प्रौद्योगिक्याः च विकासाय चीनसर्वकारस्य समर्थनं प्रोत्साहनं च प्रतिबिम्बयति । एप्पल्-संस्थायाः दुर्दशा वैश्विकविज्ञानस्य प्रौद्योगिक्याः च विकासे अन्तर्राष्ट्रीयराजनैतिकवातावरणस्य प्रभावं प्रतिबिम्बयति ।
भविष्यस्य दृष्टिकोणः : १. एप्पल् इत्यस्य पुनः स्थानं स्थापयितुं नूतनानि वृद्धिबिन्दून् अन्वेष्टुं च आवश्यकम्। प्रौद्योगिक्याः नवीनतायाः क्षेत्रे हुवावे इत्यस्य वर्चस्वं निरन्तरं भविष्यति । प्रौद्योगिकी-उद्योगस्य विकासः अवसरैः, आव्हानैः च परिपूर्णः अस्ति यत् अन्ततः को विजयं प्राप्तुं शक्नोति इति सत्यापयितुं समयः स्यात् ।