सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> international express: वैश्वीकरणस्य आर्थिकयुगस्य सहायता

अन्तर्राष्ट्रीय एक्स्प्रेस् : वैश्वीकरणस्य आर्थिकयुगस्य सहायता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः प्रायः बृहत्-रसद-कम्पनीभिः, यथा डीएचएल, यूपीएस, फेडएक्स् इत्यादिभिः संचालिताः भवन्ति, येषु पूर्णजालम्, उन्नत-प्रौद्योगिकी च भवति, येन मालः सुरक्षिततया शीघ्रं च गन्तव्यस्थानं प्राप्नोति इति सुनिश्चितं भवति अन्तर्राष्ट्रीय द्रुतवितरणस्य चयनं कुर्वन् भवद्भिः निम्नलिखितकारकाणां विचारः करणीयः ।

1. परिवहनवेगः : १. विभिन्नाः अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः भिन्न-भिन्न-शिपिङ्ग-वेगाः प्रदास्यन्ति, केचन द्रुततराः भवितुम् अर्हन्ति, परन्तु मूल्यं अधिकं भविष्यति ।2. शुल्कम् : १. परिवहनव्ययः मालभारः, आयतनं, दूरं, परिवहनसमयः इत्यादीनां कारकानाम् आधारेण भिन्नः भविष्यति ।3. बीमा : १. अनेकाः अन्तर्राष्ट्रीयकूरियरकम्पनयः आकस्मिकक्षतिजोखिमात् मालस्य रक्षणार्थं बीमासेवाः प्रदास्यन्ति ।

अन्तिमेषु वर्षेषु वैश्वीकरणस्य अर्थव्यवस्थायाः अग्रे विकासेन सह अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य माङ्गल्यं निरन्तरं वर्धमानं वर्तते, तथा च विभिन्नानां उद्योगानां विकासाय महत्त्वपूर्णं समर्थनं अपि प्रदत्तम् यथा, ई-वाणिज्य-मञ्चानां उदयेन अन्तर्राष्ट्रीय-द्रुत-वितरणस्य महत्त्वं वर्धितम् अस्ति ।

प्रकरणविश्लेषणम् : १.

  • ई-वाणिज्यम्: ई-वाणिज्य-मञ्चाः शीघ्रं कुशलतया च मालस्य परिवहनार्थं, उत्पादानाम् सेवानां च द्रुतवितरणस्य उपभोक्तृणां आवश्यकतानां पूर्तये, सीमापारव्यापारस्य विकासं च प्रवर्धयितुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य उपरि अवलम्बन्ते
  • स्वास्थ्यसेवा: अन्तर्राष्ट्रीय-एक्सप्रेस्-प्रसवः स्वास्थ्यसेवा-उद्योगाय नूतन-विकास-अवकाशान् अपि प्रदाति, येन अस्पताल्-चिकित्सा-संस्थाः आवश्यकानि औषधानि, चिकित्सा-उपकरणं, चिकित्सा-आपूर्तिं च यत्र आवश्यकं तत्र शीघ्रं परिवहनं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, येन रोगी-उपचारस्य, सहायतायाः च दृढं गारण्टी प्राप्यते |.

अन्ततः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासः वैश्विक-अर्थव्यवस्थायाः विकासेन सह निकटतया सम्बद्धः अस्ति, एतत् न केवलं माल-परिवहनार्थं महत्त्वपूर्णं साधनम् अस्ति, अपितु विश्व-आर्थिक-एकीकरणस्य प्रक्रियायाः अपि प्रतिनिधित्वं करोति