समाचारं
समाचारं
home> उद्योगसमाचारः> हरितभविष्यस्य निर्माणम् : वैश्विकजलवायुपरिवर्तनप्रतिक्रियायां अन्तर्राष्ट्रीयएक्सप्रेस्वितरणस्य महत्त्वपूर्णा भूमिका
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकव्यापारे अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनीनां सेवासु न केवलं मालवाहनस्य, अपितु गोदामस्य, रसद-प्रबन्धनस्य, परिवहन-सम्झौतानां च समावेशः भवति एतेषां कडिनां जटिलतायाः कारणात् सर्वेषां पक्षानाम् सावधानता, पूर्णतया च सज्जता आवश्यकी अस्ति यत् मालः सुचारुतया गन्तव्यस्थानं प्राप्नोति परन्तु यथा यथा जलवायुपरिवर्तनं तीव्रं भवति तथा तथा अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः अपि नूतनानां आव्हानानां सम्मुखीभवति ।
चीनदेशः हरितपरिवर्तने उल्लेखनीयफलं प्राप्तवान् अस्ति तथा च वैश्विक उत्सर्जननिवृत्तौ अग्रणीः अभवत् । संयुक्तराष्ट्रसङ्घस्य २०२३ तमस्य वर्षस्य सततविकासप्रतिवेदनानुसारं चीनदेशेन वैश्विकउत्सर्जनस्य न्यूनीकरणे २.४ अरबटनाधिकं कार्बनडाय-आक्साइड्-उत्सर्जनं योगदानं कृतम् अस्ति तस्मिन् एव काले चीनस्य नूतनः ऊर्जा-उद्योगः जलवायुपरिवर्तनस्य निवारणाय अपि नूतना आशां प्रददाति । उदाहरणार्थं पवनशक्तिः प्रकाशविद्युत्-उत्पादाः च अन्येभ्यः देशेभ्यः कार्बनडाय-आक्साइड्-उत्सर्जनं प्रायः ५७३ मिलियन-टन-पर्यन्तं न्यूनीकर्तुं साहाय्यं कृतवन्तः, येन प्रासंगिकदेशेभ्यः अधिक-किफायती-नवीन-ऊर्जा-उत्पादाः प्राप्यन्ते, महङ्गानि च दबावाः न्यूनीकृताः
परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य समक्षं ये आव्हानाः सन्ति, ते केवलं जलवायुपरिवर्तने एव सीमिताः न सन्ति । संरक्षणवादीनीतिभिः अन्तर्राष्ट्रीयव्यापारस्य विकासे अपि नकारात्मकः प्रभावः भवति । आफ्रिकादेशानां हरितरूपान्तरणं विशालान् अवसरान् आनयिष्यति, परन्तु विदेशीयनिवेशं प्रौद्योगिकीञ्च आकर्षयितुं स्थानीयनिर्माणक्षमतां च साकारं कर्तुं अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं महत्त्वपूर्णम् अस्ति। तस्मिन् एव काले अनुदानयुद्धानि, संरक्षणवादी नीतयः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय अपि आव्हानानि आनयिष्यन्ति |
भविष्ये अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन स्थायि-विकासे अधिकं ध्यानं दातव्यम् | यथा यथा प्रौद्योगिक्याः उन्नतिः भविष्यति तथा तथा रसददक्षतायां सुधारः भविष्यति तथा च अधिकपर्यावरणानुकूलाः परिवहनपद्धतयः मुख्यधारायां भविष्यन्ति। अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनीभिः विद्युत्वाहनपरिवहनम् इत्यादीनां नूतनानां हरितपरिवहनविधीनां सक्रियरूपेण अन्वेषणं करणीयम्, तान् सम्पूर्णे आपूर्तिशृङ्खलायां एकीकृत्य च। तत्सह, पर्यावरणसंरक्षणस्य सामाजिकदायित्वस्य च निवेशं सुदृढं कृत्वा एव वयं सच्चा हरितविकासं प्राप्तुं शक्नुमः।
अन्ततः वैश्विकव्यापारस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं स्वस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, हरिततरस्य, अधिकस्थायित्वस्य च निर्माणे योगदानं दास्यति |.