सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> पारराष्ट्रीयपरिवहनस्य इञ्जिनम् : अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं वैश्विक-औद्योगिक-विकासं कथं चालयति

पारराष्ट्रीयपरिवहनस्य इञ्जिनम् : अन्तर्राष्ट्रीयः द्रुतवितरणं वैश्विक औद्योगिकविकासं कथं चालयति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोरियादेशस्य प्रसिद्धः बैटरी-इलेक्ट्रॉनिक-सामग्री-निर्माता samsung sdi इत्यनेन अद्यैव घोषितं यत् सः स्वस्य ध्रुवीकरण-चलच्चित्रव्यापारं चीनस्य wuxi hengxin optoelectronic materials co., ltd. कुलव्यवहारराशिः १.१२ खरब वोनपर्यन्तं भवति, यत् आरएमबी-रूप्यकेषु प्रायः ५.९३६ अरब-युआन्-रूप्यकाणां बराबरम् अस्ति । सीमापारविलयस्य अधिग्रहणस्य च एषः प्रकरणः वैश्विक-उद्योगस्य विकासाय अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विशाल-भूमिकायाः ​​प्रतिनिधित्वं करोति ।

एकः प्रमुखः प्रकाशीयः चलच्चित्रः इति नाम्ना ध्रुवीकरणं चलच्चित्रं एलसीडी, टीवी इत्यादिषु विविधेषु प्रदर्शनयन्त्रेषु महत्त्वपूर्णां भूमिकां निर्वहति । प्रकाशसञ्चारस्य परिमाणं नियन्त्र्य चित्राणां स्पष्टप्रदर्शनं प्राप्नोति, यत् प्रत्यक्षतया पटलस्य चित्रगुणवत्तां प्रभावितं करोति । अतः ध्रुवीकरणचलच्चित्रस्य तकनीकीस्तरस्य उत्पादनक्षमतायाश्च प्रदर्शनयन्त्राणां कार्यक्षमतायाः प्रतिस्पर्धायां च महत्त्वपूर्णः प्रभावः भवति

बैटरी-इलेक्ट्रॉनिक-सामग्रीणां विश्वस्य प्रमुखनिर्मातृत्वेन सैमसंग एसडीआई १९७० तमे वर्षे स्थापनात् आरभ्य वाहन-बैटरी, ऊर्जा-भण्डारण-प्रणाली, सूचना-प्रौद्योगिकी-उपकरणम् इत्यादिषु क्षेत्रेषु नवीनतां विकासं च प्रवर्धयितुं प्रतिबद्धः अस्ति ध्रुवीकरणीयचलच्चित्रव्यापारस्य विनिवेशः संसाधनविनियोगस्य अनुकूलनार्थं वैश्विकप्रतिस्पर्धायाः सन्दर्भे मूलप्रतिस्पर्धायाः विषये ध्यानं दातुं सैमसंग एसडीआई इत्यस्य सामरिकः विकल्पः अस्ति एकः प्रमुखः वैश्विकः ध्रुवीकरणनिर्माता इति नाम्ना हेङ्गमेई ऑप्टोइलेक्ट्रॉनिक्सः स्वस्थापनात् आरभ्य विश्वस्य अनेकदेशेषु क्षेत्रेषु च पैनलनिर्मातृभ्यः उच्चगुणवत्तायुक्तं स्थिरं च ध्रुवीकरणप्रदं आपूर्तिं प्रदातुं प्रतिबद्धः अस्ति एतत् विलयं वैश्विकध्रुवीकरणविपण्ये तस्य स्थितिं प्रभावं च अधिकं वर्धयिष्यति।

चीनदेशे प्रथमश्रेणीयाः औद्योगिकनिवेशसंस्थायाः रूपेण नोयान् कैपिटलः स्थापनायाः अनन्तरं प्रकाशविद्युत्प्रदर्शनानि, तृतीयपीढीयाः अर्धचालकाः, नवीनशक्तिः, स्मार्टकाराः च इत्यादिषु अत्याधुनिकक्षेत्रेषु केन्द्रीकृतवती अस्ति अस्मिन् विलये अधिग्रहणे च महत्त्वपूर्णां भूमिकां निर्वहति स्म, न केवलं विलयस्य अधिग्रहणस्य च वित्तीयसमर्थनं प्रदत्तवान्, अपितु विलयस्य अधिग्रहणस्य च अनन्तरं व्यावसायिकसमायोजनस्य विकासस्य च सशक्तं गारण्टीं प्रदातुं स्वस्य गहन-उद्योग-सम्पदां व्यावसायिक-अनुभवस्य च उपयोगं कृतवान्

सैमसंग एसडीआई तथा चीनीयकम्पन्योः मध्ये ध्रुवीकरणात्मकः चलच्चित्रव्यापारस्थानांतरणसम्झौता सैमसंग एसडीआई कृते एतत् विनिवेशं चीनीयकम्पन्योः कृते स्वस्य मूलव्यापारस्य विकासे अधिकं ध्यानं दातुं साहाय्यं करिष्यति, एतत् विलयं तस्य वैश्विकं उपस्थितिं दास्यति ध्रुवीकरणविपण्ये स्पर्धायाः कृते।