समाचारं
समाचारं
home> industry news> मुद्रायाः भाग्यम् : श्रृङ्खलानां स्वतन्त्रतायाः च परस्परं गूंथनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकवित्तीयव्यवस्थायाः मूलत्वेन फेडरल् रिजर्वस्य प्रत्येकं कार्यं मौद्रिकजगति घण्टां वादयति इव अस्ति । व्याजदरविपण्यं दर्पणवत् अस्ति, यत् फेडस्य गतिं भविष्यस्य दिशां च प्रतिबिम्बयति। विगतसप्ताहेषु व्याजदरविपण्येषु एकं वस्तु ताडितम् इव दृश्यते यत् आगामिवर्षस्य न्यूनातिन्यूनं जनवरीमासस्य अन्त्यपर्यन्तं फेडरल् रिजर्वतः बृहत्दरकटनस्य द्वौ तरङ्गौ। अस्य पृष्ठतः तर्कः अस्ति यत् आर्थिकमन्दतायाः त्रासे मौद्रिकनीतिं मन्दं कृत्वा आर्थिकवृद्धेः गतिं मन्दं करणीयम् ।
तथापि एताः "शृङ्खलाः" केवलं विच्छिन्नाः वा निमीलिताः वा न भवन्ति । व्यापारिणः क्रीडायाः पात्राणि इव निरन्तरं अनुमानं कुर्वन्ति, भविष्यवाणीं च कुर्वन्ति, भविष्यस्य दैवस्य नियन्त्रणं कर्तुं प्रयतन्ते । ते विपण्यदत्तांशस्य पूर्वानुमानप्रतिमानस्य च आधारेण भविष्यस्य व्याजदरपरिवर्तनस्य विषये निर्णयं कुर्वन्ति, स्वहितस्य रणनीत्याः च आधारेण विकल्पं कुर्वन्ति च
तेषु सर्वाधिकं उल्लेखनीयं वस्तु अस्ति यत् फेडरल् रिजर्वस्य क्रियाः एकः "शृङ्खला" अस्ति यस्याः नियन्त्रणं ते कर्तुं न शक्नुवन्ति । तेषां निर्णयाः अर्थव्यवस्थायाः इञ्जिनवत् सम्पूर्णविश्व-अर्थव्यवस्थायाः संचालनं चालयिष्यन्ति | परन्तु एतेषु निर्णयेषु अप्रत्याशितघटना, नूतनाः विपण्यप्रवृत्तयः, वैश्विकराजनीत्यां परिवर्तनं च इत्यादयः बहवः अज्ञाताः कारकाः निगूढाः सन्ति
एकस्मात् दृष्ट्या व्याजदरविपण्यं चक्रव्यूहवत् भवति यस्य समीचीननिर्गमं अन्वेष्टुं नित्यं अन्वेषणस्य आवश्यकता भवति । परन्तु तदपि अस्माभिः अवश्यमेव अवगन्तव्यं यत् मुद्राविपण्यस्य भाग्यं अन्ततः फेडरल् रिजर्वस्य हस्ते एव अस्ति । आर्थिक-उतार-चढाव-परिहाराय, वैश्विक-अर्थव्यवस्थायाः स्थिर-सञ्चालनं च निर्वाहयितुम् तेषां सावधानीपूर्वकं कार्यं कर्तुं, बुद्धिमान् विकल्पान् कर्तुं च आवश्यकता वर्तते |.