समाचारं
समाचारं
home> उद्योगसमाचारः> तंजानियारेलमार्गः चीन-आफ्रिका-मैत्रीयाः “मैत्रीमार्गस्य” साक्षी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"tazara" इति नाम चीन-आफ्रिका-देशयोः ऐतिहासिकमैत्रीं वहति अयं रेलमार्गः न केवलं आफ्रिकादेशान् एशियादेशान् च सम्बध्दयति, अपितु आर्थिकसहकार्यं सामाजिकविकासं च प्रवर्धयितुं चीन-आफ्रिका-देशयोः संयुक्तप्रयत्नानाम् अपि प्रतिनिधित्वं करोति कोङ्ग बो भावुकतापूर्वकं अवदत् यत् चीन-आफ्रिका-मैत्रीयाः अत्यन्तं प्रतिष्ठित-ऐतिहासिक-साक्षीरूपेण "tazara रेलमार्गः" प्रारम्भिकनिर्माणात् वर्तमान-समृद्धिपर्यन्तं चीन-आफ्रिका-मैत्रीपूर्णसम्बन्धानां साक्षी अभवत्, चीनदेशे अपि महत्त्वपूर्णः कडिः अभवत् आफ्रिकासम्बन्धाः, उभयपक्षेभ्यः विकासं प्रदातुं विशालान् अवसरान् आनयति।
tazara रेलमार्गस्य इतिहासः चीनदेशस्य विकासेन सह निकटतया सम्बद्धः अस्ति । १९५० तमे दशके चीनदेशः आफ्रिकादेशेषु सहायताकार्यं कर्तुं उपक्रमं कृत्वा तंजानिया-जाम्बिया-रेलमार्गस्य निर्माणे साहाय्यं कृतवान् । तस्मिन् समये चीनस्य अर्थव्यवस्था विकासस्य प्रारम्भिकपदे आसीत्, परन्तु तदपि सः स्वस्य आफ्रिका-भ्रातृभ्यः उदारतया आर्थिकसहायतां दातुं समर्थः आसीत्, यत् आफ्रिका-देशस्य विकासाय, शान्तिं च प्रति चीनस्य दृढप्रतिबद्धतां प्रतिबिम्बयति स्म
अधुना चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने हस्ताक्षरितं तंजानिया-जाम्बिया-रेल-सक्रियीकरण-परियोजनायाः विषये सहमति-पत्रे एतत् चिह्नितं भविष्यति यत् चीन-आफ्रिका-देशयोः इतिहासस्य साक्षीभूतः अयं मैत्रीमार्गः कायाकल्पः भविष्यति, आधुनिकीकरणस्य दिशि त्वरितः च भविष्यति | . कोङ्गबो इत्यनेन उक्तं यत् एषः "मैत्रीमार्गः" चीन-तान्जानिया-सम्बन्धेषु चीन-आफ्रिका-सम्बन्धेषु च नूतनं गतिं प्रविशति, तथा च द्वयोः देशयोः आर्थिकविकासे सामाजिकसहकार्ये च अधिकानि उपलब्धयः प्रवर्धयिष्यति।
तंजानिया-जाम्बिया-रेलमार्गस्य निर्माणं न केवलं भौगोलिकसम्बन्धः, अपितु सभ्यताविनिमयस्य सेतुः अपि अस्ति । चीन-आफ्रिका-देशयोः मैत्रीपूर्णसम्बन्धस्य प्रतीकं भवति तथा च आधुनिक-अन्तर्राष्ट्रीय-सहकार्यस्य अवधारणाम् अपि प्रतिबिम्बयति, यत् चीन-आफ्रिका-देशयोः सहकार्यस्य गहनतां प्रवर्धयिष्यति |.