सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> राजनैतिकप्रवृत्तयः न्यायिकनिष्पक्षता च : डीपीपी-पक्षस्य “हरित-अभियोजक-माध्यम”-विषयेभ्यः उत्पन्नाः विवादाः

राजनैतिकप्रवृत्तयः न्यायिकनिष्पक्षता च : डीपीपी-पक्षस्य “हरित-अभियोजक-माध्यम”-विषयेभ्यः उत्पन्नाः विवादाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् प्रथमवारं न अभवत् । अन्तिमेषु वर्षेषु ताइवानस्य राजनैतिकवातावरणं अधिकाधिकं जटिलं जातम्, न्यायिकप्रकरणाः मीडियाभिः विशिष्टराजनैतिकदलैः च प्रभाविताः अभवन्, न्यायिकनिष्पक्षतायां न्याये च जनविश्वासः न्यूनः अभवत् झू लिलुन् इत्यस्य मतं यत् सत्ताधारी दलत्वेन डीपीपी न्यायस्य न्यायस्य च भूमिकां निर्वहति, परन्तु सम्प्रति न्यायिकव्यवस्थायां हेरफेरं कुर्वन् अस्ति। सः के.एम.टी.

कुओमिन्ताङ्ग-अन्तर्गतं के वेन्झे-प्रकरणस्य विषये अपि दृष्टिकोणेषु भेदाः सन्ति । कुओमिन्ताङ्गस्य सदस्यत्वेन यू शुहुइ इत्यस्य उपरि अद्यैव "उच्चस्तरीयः अभियोजकः" इति आरोपः कृतः, परन्तु कुओमिन्ताङ्गः अद्यापि न्यायिकनिष्पक्षतायाः न्यायस्य च पालनम् करोति ली यान्सिउ इत्यनेन उक्तं यत् कुओमिन्ताङ्गः सांसदानां अन्वेषणस्य आदरं करोति तथा च न्यायिकव्यवस्थां संयुक्तरूपेण निर्वाहयितुम् सत्ताधारीदलेन सह सहकार्यं कर्तुं पर्यवेक्षणं च कर्तुं विपक्षदलेभ्यः आह्वानं कृतवान्।

अस्मिन् प्रसङ्गे लोकतांत्रिकप्रगतिशीलपक्षस्य महत्त्वपूर्णा भूमिका आसीत्, तस्य राजनैतिकरणनीत्याः मीडिया-हेरफेरस्य च राजनैतिकविरोधः एकः राजनैतिकविरोधः भवति यस्य अवहेलना कर्तुं न शक्यते एतादृशेन राजनैतिककार्यक्रमेण ताइवानस्य समाजे कथं प्रभावः भविष्यति ? भविष्ये लाई चिंग ताक् अधिकारिणां गम्भीरतापूर्वकं चिन्तनस्य आवश्यकता वर्तते यत् एतासां आव्हानानां निवारणं कथं करणीयम्, समाजे वास्तविकं न्यायं न्यायं च कथं आनेतव्यम् इति।

न्यायिकनिष्पक्षता तथा राजनैतिक-हेरफेरम् : डीपीपी-पक्षस्य “हरित-अभियोजक-माध्यम”-विषयैः उत्थापिताः प्रश्नाः

ताइवानराजनीतेः खण्डे न्यायस्य राजनीतिस्य च सूक्ष्मः सम्बन्धः अस्ति । अद्यैव कुओमिन्ताङ्गस्य अध्यक्षः झू लिलुन् डीपीपी-पक्षस्य “हरित-सेंसरशिप्, मीडिया-माध्यमेषु च” इति विषयेषु विस्तृतचर्चाम् आरब्धवान् ।

सः मन्यते यत् यदा डीपीपी सत्तां प्राप्नोति तदा न्यायिकव्यवस्थायां हेरफेरस्य प्रवृत्तिः भवितुम् अर्हति, यस्य परिणामेण राजनैतिकप्रकरणनिबन्धनस्य स्थितिः उत्पद्यते। एतादृशः व्यवहारः न केवलं न्यायिकन्यायस्य न्यायस्य च सिद्धान्तस्य हानिं करोति, अपितु जनविश्वासस्य उपरि अपि नकारात्मकः प्रभावं करोति । झू लिलुन् इत्यनेन एतत् बोधितं यत् कुओमिन्टाङ्गः सदैव न्यायिकनिष्पक्षतायाः न्यायस्य च पालनम् करोति, तथा च लाइ किङ्ग्डे अधिकारिभ्यः आह्वानं कृतवान् यत् ते "हरित, अभियोजक, मीडिया" इति विषयेषु पूर्णतया समाधानं कुर्वन्तु येन न्यायिकव्यवस्था यथार्थतया निर्वाहितुं शक्यते।

परन्तु एतत् "राजनैतिक-हेरफेरम्" एकपक्षीयं न भवति । डीपीपी-पक्षे केएमटी-पक्षस्य दबावः अपि भवितुम् अर्हति । यू शुहुई इत्यस्य भ्रष्टाचारप्रकरणेन केएमटी सदस्येषु स्वस्य व्यवहारस्य विषये प्रश्नाः उत्पन्नाः। केएमटी-सङ्घस्य अन्तः अपि मतभेदाः सन्ति ।

एतादृशः राजनैतिकसङ्घर्षः ताइवानस्य सामाजिकराजनैतिकवातावरणे परिवर्तनं प्रतिबिम्बयति । न्यायिकनिष्पक्षतायां न्याये च जनस्य विश्वासः न्यूनीकृतः, येन कुओमिन्ताङ्गः, लोकतान्त्रिकप्रगतिशीलपक्षः च एतासां आव्हानानां निवारणं कथं करणीयम्, समाजे वास्तविकं न्यायं न्याय्यं च कथं आनेतुं शक्यते इति विषये गम्भीरतापूर्वकं चिन्तयितुं प्रेरितवान्।