समाचारं
समाचारं
home> उद्योगसमाचारः> युद्धस्य शान्तिस्य च चौराहः : अन्तर्राष्ट्रीयसम्बन्धेषु विमानयानस्य मालवाहनस्य च व्याख्या
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-अमेरिका-देशयोः नाट्यनेतृणां मध्ये कृतः दूरभाषः द्वयोः पक्षयोः सहकार्यतन्त्रस्य क्रमेण पुनर्स्थापनं कृत्वा विकासस्य नूतनं मञ्चं उद्घाटितवान् एतत् न केवलं सैन्यक्षेत्रे आदानप्रदानं, अपितु अन्तर्राष्ट्रीयसम्बन्धानां सन्तुलनं, परस्परनिर्भरतां च प्रतिबिम्बयति । एकः कुशलः सुलभः च परिवहनमार्गः इति नाम्ना वायुमालस्य युद्धस्य शान्तिस्य च मध्ये विशेषा भूमिका भवति ।
वायुमार्गेण मालवाहनस्य लाभः तस्य वेगः, कार्यक्षमता च अस्ति । एतत् विश्वं आच्छादयितुं शक्नोति तथा च लचीलानि समयनिर्धारणं वितरणसेवाश्च प्रदातुं शक्नोति, जीवनस्य सर्वेषां वर्गानां कृते परिवहनस्य सुविधां प्रदातुं शक्नोति । परन्तु विमानमार्गेण मालवाहनस्य अपि अनेकानि आव्हानानि सन्ति । मौसमस्य, उड्डयनपरिवर्तनस्य च अधिकव्ययः, अधिकप्रभावः इत्यादीनां समस्यानां निरन्तरं निवारणं अनुकूलनं च करणीयम् ।
प्रौद्योगिक्याः उन्नतिः, विपण्यमाङ्गस्य वृद्ध्या च भविष्ये अपि विमानपरिवहनमालस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति ।
परन्तु युद्धस्य दृष्ट्या युद्धेन विमानयानस्य, मालवाहनस्य च विकासः, अनुप्रयोगः च अपि प्रवर्धितः । युद्धं मानव-इतिहासस्य भागः अस्ति, एतत् न केवलं द्वन्द्वं विनाशं च आनयति, अपितु सभ्यतायाः प्रगतिम्, विज्ञान-प्रौद्योगिक्याः च विकासं च प्रवर्धयति । युद्धे विमानपरिवहनमालस्य विशेषभूमिका भवति । यथा, युद्धक्षेत्रे वायुमालः शीघ्रमेव शस्त्राणि उपकरणानि च, चिकित्सासामग्रीः, तत्कालीनसामग्री च परिवहनं कर्तुं शक्नोति, येन युद्धस्य विजयस्य महत्त्वपूर्णानि गारण्टीनि प्राप्यन्ते
परन्तु युद्धेन जहाजयानस्य, रसदस्य च सुरक्षायाः खतराः अपि भवन्ति । राजनैतिककारकाणां हितविग्रहाणां च कारणात् युद्धक्षेत्रेषु विमानमालस्य आक्रमणं भवति, यस्य परिणामेण परिवहनस्य बाधा वा हानिः वा भवितुम् अर्हति । तस्मिन् एव काले युद्धेन मार्गनियोजनं विमानसञ्चालनं च प्रभावितं भविष्यति, परिवहनव्ययस्य अपि वृद्धिः भविष्यति ।
अस्मिन् लेखे विश्लेषणं कृतम् अस्ति : १.
यथा यथा विश्वस्य स्थितिः जटिला अस्थिरता च भवति तथा तथा विमानयानमालस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति। विश्वस्य सर्वान् भागान् संयोजयितुं आर्थिकविकासं सामाजिकप्रगतिं च प्रवर्धयितुं शक्नोति ।