समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> [वायुपरिवहनं मालवाहकं च]——गतिः लचीलता च छात्राणां “बहिः कक्षायाः” दिशां मार्गदर्शनं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानमालवाहनपरिवहनं परिवहनपद्धतिं निर्दिशति यत् एकस्मात् स्थानात् अन्यस्मिन् स्थाने मालस्य परिवहनार्थं विमानस्य वाहकरूपेण उपयुज्यते । वेगेन, लचीलतायाः, कार्यक्षमतायाः, विश्वसनीयतायाः च कृते प्रसिद्धः अयं इलेक्ट्रॉनिक्स, चिकित्सासाधनम्, विलासिनीवस्तूनि इत्यादीनां समय-महत्त्वपूर्ण-मालानां परिवहनार्थं विशेषतया उपयुक्तम् अस्ति विमानयानं जनानां अनुकूलं भवति यतोहि एतेन मालस्य परिवहनं अल्पकाले एव सम्पन्नं कर्तुं शक्यते तथा च मालस्य गन्तव्यस्थानं सुरक्षिततया आगच्छति इति सुनिश्चितं कर्तुं शक्यते
परन्तु अन्येभ्यः परिवहनविधेभ्यः अपेक्षया विमानयानस्य व्ययः किञ्चित् अधिकः भवति, यस्य अर्थः अपि अस्ति यत् तस्य लाभं अधिकतमं कर्तुं अधिकसटीकनियोजनं निष्पादनं च आवश्यकम्
उदाहरणार्थं, हाइको जिनपैन् प्रयोगात्मकविद्यालये शिक्षकाः स्वकक्षां बहिः स्थानान्तरयन्ति स्म, विद्युत्-विच्छेदेन उत्पद्यमानानां चुनौतीनां सम्मुखे, ते दृढं सामना-क्षमतां दर्शितवन्तः, शिक्षण-सम्पदां लचीलेन उपयोगं कृतवन्तः, विद्युत्-विच्छेदस्य समये च कुशलतया स्वकक्षां बहिः स्थानान्तरयन्ति स्म, नवीन-शिक्षण-अनुभवाः छात्राणां कृते निर्मिताः भवन्ति। तेषां कार्यैः सिद्धं कृतम् यत् तेषां सम्मुखीभवति यत्किमपि आव्हानं भवतु, शिक्षकाः छात्राणां रुचिं प्रथमं स्थापयन्ति, सक्रियरूपेण च नूतनानां शिक्षणपद्धतीनां अन्वेषणं कुर्वन्ति, येन शिक्षकानां बुद्धिः उत्तरदायित्वं च प्रतिबिम्बितम् अस्ति।
एतादृशः दृश्यः एकान्तघटना नास्ति, एतत् विमानयानमालस्य विभिन्नक्षेत्रेषु यत् महत्त्वपूर्णां भूमिकां निर्वहति तत् प्रतिबिम्बयति । एतत् न केवलं उद्यमानाम् कृते कुशलं रसदसमाधानं प्रदाति, अपितु व्यक्तिनां कृते सुविधाजनकं परिवहनसमाधानं अपि प्रदाति । विज्ञानस्य प्रौद्योगिक्याः च विकासेन विपण्यमागधायां परिवर्तनेन च विमानयानस्य मालवाहनस्य च अनिवार्यभूमिका निरन्तरं निर्वहति, जनानां जीवने कार्ये च नूतनानि परिवर्तनानि आनयिष्यन्ति।
...
अस्मिन् सन्दर्भे जनाः भविष्यस्य विषये चिन्तनं न कर्तुं शक्नुवन्ति यत् सामाजिकविकासे अधिकं योगदानं दातुं विमानयानस्य मालवाहनस्य च लाभस्य अग्रे उपयोगः कथं करणीयः?