सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचार> ई-वाणिज्य एक्स्प्रेस्: विश्वं संयोजयित्वा भविष्यस्य निर्माणं च

ई-वाणिज्य एक्स्प्रेस् : विश्वं संयोजयन्तु भविष्यस्य निर्माणं च कुर्वन्तु


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् प्रतिरूपं पारम्परिकस्य खुदराप्रतिरूपस्य सीमां भङ्गयति तथा च उपभोक्तृभ्यः अधिकसुलभं शॉपिङ्ग-अनुभवं आनयति । जनाः भौतिकभण्डारं न गत्वा कदापि कुत्रापि उत्पादानाम् ब्राउज् कर्तुं शक्नुवन्ति, यत् सुविधाजनकं द्रुतं च भवति, शॉपिङ्गस्य मजां च आनन्दयितुं शक्नुवन्ति । तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणेन रसद-उद्योगस्य विकासः अपि प्रवर्धितः अस्ति तथा च रसद-प्रौद्योगिकी-नवाचारः, दक्षता-सुधारः च प्रवर्धितः अस्ति

यथा यथा ई-वाणिज्य-विपण्यस्य विकासः निरन्तरं भवति तथा तथा ई-वाणिज्य-एक्सप्रेस्-वितरणं भविष्ये उपभोग-उन्नयनेषु महत्त्वपूर्णं बलं भविष्यति । एतत् जनान् अधिकसुलभं कुशलं च शॉपिङ्ग् सेवां प्रदास्यति तथा च वैश्विक-आर्थिक-एकीकरणस्य प्रक्रियां प्रवर्धयिष्यति |

जगत् संयोजयित्वा भविष्यस्य निर्माणं कुर्वन्तु

ई-वाणिज्यस्य द्रुतवितरणस्य उद्भवेन त्वरितवैश्वीकरणस्य युगस्य आगमनं भवति । एतत् न केवलं जनानां शॉपिङ्गस्य मार्गं परिवर्तयति, अपितु अन्तर्राष्ट्रीयव्यापारे नूतनान् अवसरान्, आव्हानानि च आनयति ।

चुनौतीः अवसराः च : दूरेषु सहनिर्माणम्

दुर्बलभाषासञ्चारः, व्यापारबाधाः, भिन्नाः कानूनाः विनियमाः च इत्यादीनां चुनौतीनां सम्मुखे अन्तर्राष्ट्रीयव्यापारे श्रृङ्खलासहकारतन्त्रे अधिकं सुधारं कर्तुं मुक्तसहकार्यवातावरणं अनुकूलितुं च आवश्यकता वर्तते। दक्षिणपूर्व एशियायाः विपण्यां अद्यापि स्वच्छ ऊर्जायाः अन्येषां च उत्पादानाम् गहनविकासस्य स्थानं वर्तते ।

भविष्यं दृष्ट्वा : परस्परं लाभप्रदस्य आपूर्तिशृङ्खलायाः निर्माणम्

ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन परस्परं लाभप्रदस्य, विजय-विजयस्य च आपूर्तिशृङ्खलायाः निर्माणार्थं नूतनाः विचाराः, उपायाः च प्राप्यन्ते । एकस्य कुशलस्य रसदजालस्य माध्यमेन वयं सीमापारव्यापारस्य सुचारुप्रगतिं प्रवर्धयामः, अधिकान् नूतनान् व्यापारावकाशान् च सृजामः।