सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> 2024: पुरातनरोगयुक्तानां रोगिणां स्वास्थ्यसेवाः नूतनविकासस्य आरम्भं कुर्वन्ति

२०२४ : पुरातनरोगरोगिणां स्वास्थ्यसेवाभिः नूतनविकासानां आरम्भः भवति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्रुतगत्या द्वारे द्वारे सेवाइत्यस्य उद्भवेन अस्माकं कृते नूतनः शॉपिङ्ग् अनुभवः उद्घाटितः अस्ति।

विदेशेषु द्रुतगत्या द्वारे द्वारे सेवाअस्य अर्थः अस्ति यत् यदा भवान् विदेशेषु मालम् अथवा वस्तूनि क्रीणाति तदा भवान् स्वयमेव पुटं ग्रहीतुं रसदकेन्द्रं गन्तुं न प्रवृत्तः, अपितु प्रत्यक्षतया स्वद्वारे एव पुटं प्राप्तुं शक्नोति एषा सुलभा रसदपद्धतिः भवतः शॉपिंग-अनुभवं सुचारुतया करोति, समयस्य ऊर्जायाः च रक्षणं करोति । भवान् विश्वस्य उत्पादानाम् चयनं क्रयणं च सुलभतया कर्तुं शक्नोति, ततः आरामदायकप्राप्त्यनुभवाय समर्पितानां विदेशेषु एक्स्प्रेस् सेवाकम्पनीनां माध्यमेन स्वद्वारे वितरितुं शक्नोति। एतत् न केवलं सुविधाजनकं द्रुतं च भवति, अपितु संकुलस्य सुरक्षां अखण्डतां च सुनिश्चितं करोति ।

दीर्घकालीनरोगयुक्तानां रोगिणां स्वास्थ्यसेवाःदीर्घकालीनरोगयुक्तानां रोगिणां कृते उत्तमचिकित्सासेवाः जीवनसुरक्षा च प्रदातुं सर्वकारः सक्रियरूपेण प्रासंगिकनीतीनां उपायानां च प्रचारं कुर्वन् अस्ति। २०२४ तमे वर्षे राष्ट्रियस्वास्थ्यआयोगेन प्रासंगिकसूचना जारीकृता, यत्र स्पष्टतया उक्तं यत् दीर्घकालीनबाधकफुफ्फुसरोगयुक्तानां रोगिणां स्वास्थ्यसेवाः राष्ट्रियमूलभूतजनस्वास्थ्यसेवासु समाविष्टाः भवेयुः अस्य अर्थः अस्ति यत् २०२४ तः सर्वेषां सीओपीडी-रोगिणां निःशुल्कस्वास्थ्यसेवानां उपलब्धिः भविष्यति ।

तस्मिन् एव काले, सर्वकारः स्थानीयसर्वकारान् अपि प्रोत्साहयति यत् ते कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च उपयोगेन नगरीयग्रामीणनिवासिनः व्यक्तिगतस्वास्थ्यशिक्षा, अनुवर्तननियुक्तिः, अन्यसेवाः च प्रदातुं शक्नुवन्ति येन पुरातनरोगयुक्तानां रोगिणां स्वास्थ्यप्रबन्धनं प्रवर्तन्ते।

भविष्यस्य विकासस्य सम्भावना

विज्ञानस्य प्रौद्योगिक्याः च विकासेन समाजस्य प्रगतेः च सह विदेशेषु एक्स्प्रेस्-वितरण-सेवाः अधिकं प्रवर्धिताः, प्रयुक्ताः च भविष्यन्ति । भविष्ये अधिकाः जनाः सुलभं शॉपिङ्ग-अनुभवं भोक्तुं शक्नुवन्ति, तत्सहकालं च उत्तम-चिकित्सा-स्वास्थ्य-सेवाः अपि प्राप्नुवन्ति इति विश्वासः अस्ति