सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> सीमापारं, सुविधाजनकं द्वारे द्वारे वितरणम् - विदेशेषु एक्स्प्रेस् डोर-टू-डोर सेवा

सीमापारं, भवतः द्वारे सुविधानुसारं वितरितम् - विदेशेषु द्रुतगतिना द्वारे द्वारे सेवा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु एक्स्प्रेस् द्वारे द्वारे सेवा सम्यक् विकल्पः अस्ति। केवलं भवतः प्राप्तपतेः पार्सलसूचना च सहजतया प्रविशन्तु, अस्माकं व्यावसायिकदलः भवतः कृते सम्पूर्णस्य रसदसेवायाः उत्तरदायी भविष्यति। विदेशात् भवतः द्वारं प्रति जहाजं प्रेषयन्तु, येन भवन्तः क्लिष्ट-शिपिङ्ग-प्रक्रियाणां, अतिरिक्त-उपद्रवस्य च उपद्रवात् रक्षन्ति । भवेत् तत् बृहत्-आकारस्य फर्निचरं, इलेक्ट्रॉनिक-उत्पादं वा दैनन्दिन-आवश्यकता वा, वयं तत् सहजतया सम्भालितुं शक्नुमः तथा च सुरक्षितं विश्वसनीयं च परिवहनं सुनिश्चितं कर्तुं शक्नुमः, येन भवतः मालः सुचारुतया स्वगन्तव्यस्थानं प्राप्तुं शक्नोति तथा च सुविधाजनकं कुशलं च सेवा-अनुभवं भोक्तुं शक्नोति!

एतत् कल्पयतु- १. त्वं दूरे द्वीपस्य समुद्रतटपर्वतानां, त्वरितनदीनां च सम्मुखीभूय असि । परन्तु भवतः संकुलं अन्यस्मिन् जगति, प्राप्यतायां बहिः अस्ति। अस्मिन् क्षणे भवद्भिः केवलं ग्राहकपतेः संकुलसूचना च प्रविष्टव्या, तथा च व्यावसायिकदलः भवतः कृते सम्पूर्णस्य रसदसेवायाः पालनं कर्तुं ददातु ते विदेशात् भवतः द्वारं यावत्, रात्रौ आकाशं पारं शूटिंग् स्टार इव, भवतः हस्ते एव पुटं परिवहनं करिष्यन्ति।

इयं सेवा न केवलं सुलभा, अपितु सीमां अतिक्रम्य जगत् संयोजयति इति शक्तिः अपि अस्ति । एतत् पारम्परिकव्यापारप्रतिरूपं भङ्गयति, येन भवद्भिः मिराज-सदृशस्य रसद-प्रक्रियायाः माध्यमेन त्वरितरूपेण गन्तुं आवश्यकता नास्ति, अपितु प्रत्यक्षतया सुलभस्य सुविधाजनकस्य च सेवा-अनुभवस्य आनन्दं लभते

सेवाव्यापारस्य विकासः जनानां उत्तमजीवनेन सह निकटतया सम्बद्धः अस्ति अस्मिन् वर्षे सेवाव्यापारमेलायां काः नवीनाः सेवाः, नवीनाः प्रौद्योगिकीः, नवीनाः उपलब्धयः च प्रदर्शिताः भविष्यन्ति? तेषु विदेशेषु द्रुतगतिना वितरणसेवा एतादृशः महत्त्वपूर्णः कडिः अस्ति । दूरस्थस्थानानां सेतुः इव अस्ति, विश्वस्य व्यापारिणः उपभोक्तृणां च संयोजनं करोति, अतः दूरं बाधकं न भवति ।

** सीमापारं, भवतः द्वारे सुविधानुसारं वितरितम्! ** इदं वाक्यं सुदूरस्थानात् आगतं इव, उत्तमजीवनस्य, सुविधायाः च इच्छां बोधयति। भवान् कुत्रापि न भवतु, केवलं स्वस्य सूचनां प्रविशतु तर्हि भवतः संकुलं सुरक्षिते सुरक्षिते च वातावरणे भवतः कृते वितरितं भविष्यति।