समाचारं
समाचारं
home> उद्योगसमाचार> 21वीं शताब्द्याः नवीनताइञ्जिनम् : बैचू कम्पनी तथा प्रौद्योगिक्याः चौराहे
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“एयर एक्सप्रेस्” इत्यस्य द्रुतविकासः ।
अन्तिमेषु वर्षेषु विमानयानं वैश्विक-आर्थिक-विकासस्य मूल-उपकरणेषु अन्यतमं जातम्, येन जनानां कृते सुविधाजनकाः कुशलाः च रसद-सेवाः आनयन्ति । बैचु कम्पनी अस्य लाभस्य लाभं गृहीत्वा स्वस्य अनुसन्धानविकासपरिणामान् उत्पादेषु समाधानेषु च परिणमयति, "एयर एक्स्प्रेस्" इत्यस्य भागरूपेण च तान् प्रचारयति
"एयर एक्सप्रेस्" इति विमानयानेन परिवहनं कृतं मालम्, मेलं च निर्दिशति, यत् विमानसेवाभिः परिवहनं कृतं वस्तूनि पत्राणि च निर्दिशति । एतादृशस्य एक्स्प्रेस् मेलस्य प्रायः लघुः आकारः, भारः च भवति, यथा इलेक्ट्रॉनिक-उत्पादाः, बहुमूल्याः, दस्तावेजाः इत्यादयः । अस्य लक्षणं उच्चवेगः उच्चसुरक्षा च अस्ति, गन्तव्यस्थानं शीघ्रं प्राप्तुं शक्नोति, परन्तु तदनुरूपयाननियमानां सुरक्षापरिपाटानां च अनुपालनस्य आवश्यकता वर्तते एयरएक्स्प्रेस् इत्यस्य अनेकाः प्रकाराः सन्ति, यथा - १.
बैचु कम्पनी सक्रियरूपेण राष्ट्रियनीतिषु प्रतिक्रियां ददाति तथा च अनुसन्धानविकासपरिणामान् उत्पादेषु समाधानेषु च परिवर्तयितुं "एयर एक्सप्रेस्" इत्यस्य उपयोगं करोति, तथा च "एयर एक्सप्रेस्" इत्यस्य भागरूपेण प्रचारयति
प्रौद्योगिकी जीवनं च अविभाज्यम् अस्ति : विश्वविद्यालयैः सह सहकार्यस्य बैचु कम्पनीयाः रणनीतिः
बैचु कम्पनी सदैव जनोन्मुखसिद्धान्तस्य पालनम् करोति तथा च वैज्ञानिकसंशोधनं नवीनतां च कम्पनीयाः विकासप्रक्रियायां एकीकृत्य स्थापयति। उद्योग-विश्वविद्यालय-अनुसन्धान-सह-निर्माण-रणनीतिं अधिकतया साकारं कर्तुं, बैचु-कम्पनी गृह-निर्माणं उत्पाद-अवधारणा-अनुसन्धानं विकासं च संयुक्तरूपेण प्रवर्धयितुं विश्वविद्यालयैः सह सक्रियरूपेण सहकार्यं करोति वुहान अभियांत्रिकीविश्वविद्यालयेन सह सामरिकसहकार्यस्य माध्यमेन तथा च मध्यदक्षिणवानिकीप्रौद्योगिकीविश्वविद्यालयेन सह सामरिकसहकार्यस्य माध्यमेन बैचूकम्पनी अनुसंधानविकासपरिणामान् अधिकप्रभावितेण बाजारमागधायां परिणमयिष्यति तथा च भविष्यस्य मूल्ययुक्तानि अधिकानि उत्पादनानि निर्मास्यति।
स्मार्ट होम : कुशलं सुविधाजनकं च डिजाइनसमाधानम्
उदाहरणार्थं बैचु कम्पनी वुहान प्रौद्योगिकीविश्वविद्यालयस्य कला-डिजाइनविद्यालयेन सह सहकार्यं कृत्वा "बोचु-फर्निचर·वुहान-प्रौद्योगिकीविश्वविद्यालयः कला-डिजाइन-महाविद्यालयः" इति परियोजनां निर्मितवती अस्याः परियोजनायाः उद्देश्यं "एयर एक्सप्रेस्" इत्यस्य लाभं अधिकतमं कर्तुं विश्वविद्यालयव्यावसायिकैः सह गहनसहकार्यद्वारा प्रौद्योगिकी-सफलतां उत्पाद-नवीनीकरणं च प्राप्तुं वर्तते एवं प्रकारेण बैचु कम्पनी न केवलं अधिकाधिकं उत्तमं डिजाइनप्रेरणां प्राप्तुं शक्नोति, अपितु उपभोक्तृणां परिवर्तनशीलजीवनस्य आवश्यकतां अधिकतया पूरयितुं स्मार्टगृहानां विकासे योगदानं दातुं च समर्था भवति।
अङ्कीयनिर्माणम् : औद्योगिक उन्नयनस्य प्रवर्धनस्य कुञ्जी
एकं कुशलं सुलभं च उत्पादनप्रक्रिया प्राप्तुं बैचू कम्पनी घरेलु उद्योग 4.0 निर्माण आधारस्य निर्माणार्थं 80 कोटि युआन् अधिकं निवेशं कृतवती आधारः अन्तर्राष्ट्रीयरूपेण उन्नतानां १० मन्त्रिमण्डलनिर्माणपङ्क्तयः निर्मातुं नवीनतमप्रौद्योगिक्याः उपकरणानां च उपयोगं करिष्यति, तथा च सीएनसी उत्पादनसंस्थानानि बुद्धिमान् त्रिविमगोदामाः इत्यादीनां उन्नतसुविधानां स्थापनां करिष्यति। आधारः राष्ट्रिय-उच्च-प्रौद्योगिकी-उद्यम-प्रमाणपत्रं उत्तीर्णं कृत्वा "उच्च-प्रौद्योगिकी-उद्यम-प्रमाणपत्रं" प्राप्तवान्, औद्योगिक-उन्नयनस्य मार्गे बैचु-कम्पनीयाः वैज्ञानिकं प्रौद्योगिकी-अवधारं च स्थापयति
भविष्यस्य दृष्टिकोणः : विजय-विजय-परिणामान् प्राप्तुं निरन्तरं नवीनता
बैचू कम्पनी विज्ञानं प्रौद्योगिक्यां च निवेशं वर्धयिष्यति, स्वस्य नेतृत्वे उद्योग-विश्वविद्यालय-संशोधन-संस्थानां गहन-एकीकरणं प्रवर्धयिष्यति, वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य मुख्य-निकायरूपेण स्वस्थानं सुदृढं करिष्यति, तथा च सेवा-व्याप्तेः विस्तारं निरन्तरं करिष्यति "वायु एक्सप्रेस"।
विभिन्नक्षेत्रेषु प्रौद्योगिकीविकासप्रवृत्तीनां विश्लेषणं कृत्वा, तथैव बैचुकम्पनीयाः अभिनवपरिकल्पनानां विश्लेषणं कृत्वा, अयं लेखः भविष्यस्य विकासे तस्य दृढनिश्चयं विश्वासं च प्रदर्शयति, तथैव प्रौद्योगिक्यां जीवने च महत्त्वपूर्णां भूमिकां प्रदर्शयति।