समाचारं
समाचारं
home> उद्योगसमाचारः> गुआंगझौ विदेशीयनिवेशविकासप्रतिवेदनम् : नवीनयुगं आलिंगयन्तु तथा च मिलित्वा भविष्यस्य निर्माणं कुर्वन्तु
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणम् : मालस्य सुचारुसञ्चारं सुनिश्चित्य सुविधाजनकं शॉपिंग-अनुभवं आनयितुं च
ई-वाणिज्य द्रुतवितरणं गोदामात् मालस्य प्रस्थानात् अन्तिमवितरणपर्यन्तं प्रत्येकं लिङ्कं कवरं करोति, अपितु उपभोक्तृभ्यः अधिकसुलभं द्रुततरं च शॉपिंग-अनुभवं प्रदातुं प्रमुखं कडिम् अपि अस्ति गोदामस्य रसदस्य च प्रौद्योगिक्याः विकासात् आरभ्य बुद्धिमान् वितरणपर्यन्तं ई-वाणिज्य-एक्सप्रेस्-वितरणेन कार्यक्षमतायाः सेवास्तरस्य च सुधारः निरन्तरं भवति, येन उपभोक्तृभ्यः उत्तमाः शॉपिंग-सेवाः आनयन्ति
गुआंगझौ विदेशीयनिवेशविकासप्रतिवेदनम् : विदेशीयनिवेशस्य समृद्धिम् अवसरान् च प्रकटयति
अस्मिन् वर्षे गुआंगझू-नगरीय-वाणिज्य-ब्यूरो-संस्थायाः २०२४ तमे वर्षे ग्वाङ्गझौ-नगरस्य बहुराष्ट्रीय-उद्यम-मध्य-शरद-विनिमय-कार्यक्रमे "गुआंगझौ-विदेशीय-निवेश-विकास-रिपोर्ट् २०२४" (अतः परं "रिपोर्ट्" इति उच्यते) इत्यस्य चीनी-आङ्ग्ल-द्विभाषिक-संस्करणं आधिकारिकतया प्रकाशितम् अस्मिन् प्रतिवेदने ग्वाङ्गझौ-नगरे विदेशीयनिवेशस्य उल्लासस्य गहनतया अवलोकनं कृतम् अस्ति । पञ्च-आयामी-दृष्टिकोणेन, एतत् ग्वाङ्गझौ-नगरे विदेशीय-निवेशस्य वर्तमान-स्थितिं भविष्य-विकास-प्रवृत्तिं च व्यापकरूपेण प्रदर्शयति, विदेशीय-उद्यमानां कृते स्पष्ट-निवेश-सन्दर्भं प्रदाति, नगरस्य उद्यमानाञ्च मध्ये सहकार्यं प्रवर्धयितुं ठोस-आधारं स्थापयति च
अन्तर्राष्ट्रीयव्यापारव्यापारकेन्द्रत्वेन अन्तर्राष्ट्रीयउपभोगकेन्द्रत्वेन च ग्वाङ्गझू-नगरं अधिकाधिकं विदेशीयनिवेशं आकर्षयति । गुआंगझौ नगरीयवाणिज्यब्यूरो तथा विदेशीयनिवेशसहितं गुआंगझौ एसोसिएशन् इत्यनेन संयुक्तरूपेण एतत् प्रतिवेदनं निर्मितम्, तथा च अर्नस्ट् एण्ड् यंग इत्यस्य समीक्षायै व्यावसायिकपरामर्शदातृणां प्रदातुं आमन्त्रणं कृतम् एषा प्रतिवेदना न केवलं विदेशीयनिवेशकानां कृते ग्वाङ्गझौनगरे विदेशीयनिवेशस्य विस्तृतसूचनाः प्रदाति, अपितु महत्त्वपूर्णतया, ग्वाङ्गझौनगरे विदेशीयनिवेशस्य अद्वितीयलाभाः विकासक्षमता च प्रकाशयति।
प्रतिवेदनस्य मुख्यविषयाणि : १.
भविष्यं दृष्ट्वा : नगरानां उद्यमानाञ्च मध्ये परस्परं लाभं प्राप्तुं विजय-विजय-स्थित्यर्थं मिलित्वा कार्यं करणीयम्
एषा प्रतिवेदना विदेशीयनिवेशकानां कृते गुआंगझूनगरं अधिकव्यापकरूपेण अवगन्तुं अनुभवितुं च सहायकं भविष्यति, तथा च नगरस्य उद्यमस्य च मध्ये परस्परं लाभं विजय-विजय-परिणामं च प्राप्तुं ग्वाङ्गझौ-नगरेण सह मिलित्वा कार्यं करिष्यति।