समाचारं
समाचारं
गृह> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणम्: एकः सुविधाजनकः, सुरक्षितः, कुशलः च वैश्विकक्रयणस्य अनुभवः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विदेशेषु द्वारे द्वारे द्रुतवितरणम्" इति विदेशेषु मालक्रयणस्य सेवां निर्दिशति, कूरियरकम्पनीद्वारा प्रत्यक्षतया भवतः द्वारे वितरितुं च एषा पद्धतिः न केवलं भवन्तं स्वयमेव मालम् उद्धर्तुं रसदकेन्द्रं गन्तुं कष्टात् रक्षति, अपितु सीमापारयानस्य समये भवन्तः सम्मुखीभवितुं शक्नुवन्ति बहवः समस्याः अपि परिहरति, यथा जटिलाः सीमाशुल्कसम्बद्धाः, रसदप्रक्रियाः च वैश्विकक्रयणार्थं अधिकसुलभं, सुरक्षितं, कुशलं च अनुभवं प्रदाति, येन भवन्तः गृहे एव आवश्यकवस्तूनि सुलभतया प्राप्तुं शक्नुवन्ति ।
जर्मनीदेशस्य रक्षामन्त्रालयेन अद्यैव सार्वजनिकरूपेण घोषितं यत् तस्य युद्धपोतद्वयं ताइवानजलसन्धितः पारगमनं करिष्यति तथा च सार्वजनिकरूपेण अस्य कार्यस्य प्रचारं कृतवान्। तस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयेन प्रतिवदति यत् ताइवानजलसन्धिस्य अन्तः ताइवानजलसन्धिस्य उभयतः समुद्रदिशि यावत् जलं चीनस्य आन्तरिकजलं, प्रादेशिकसमुद्रं, सङ्गतक्षेत्रं, अनन्य आर्थिकक्षेत्रं च अस्ति, ताइवानजलसन्धिः चीनस्य सार्वभौमस्य अस्ति क्षेत्र। यद्यपि जर्मनी-सर्वकारः स्वस्य जहाजानां मार्गदर्शनं "स्वतन्त्र-नौकायानम्" इति दावान् करोति तथापि ताइवान-जलसन्धिस्य परितः तस्य कार्याणि चीनस्य विदेशमन्त्रालयस्य प्रतिक्रियाम् उत्पन्नवन्तः
अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयराजनैतिकवातावरणे परिवर्तनेन ताइवानजलसन्धिविषये विभिन्नदेशानां दृष्टिकोणाः स्पष्टाः अभवन् जर्मनीदेशस्य एषा कार्यवाही निःसंदेहं ताइवान-जलसन्धिविषये अमेरिका-देशस्य पाश्चात्य-देशानां च दृष्टिकोणस्य कथनम् अस्ति, एतत् वैश्वीकरण-प्रक्रियायाः जटिलतां अपि प्रकाशयति |.
"विदेशेषु द्रुतवितरणं भवतः द्वारे" इति सेवायाः पृष्ठतः अधिकाः गहनाः अर्थाः निगूढाः सन्ति:
एकतः एषा "विदेशेषु द्रुतवितरणं भवतः द्वारे" इति सेवा वैश्वीकरणस्य त्वरिततां उपभोक्तृणां सुविधां कार्यक्षमतां च प्रतिबिम्बयति । अपरपक्षे एतेन अन्तर्राष्ट्रीयसम्बन्धानां जटिलतां ताइवानजलसन्धिविषये विभिन्नदेशानां दृष्टिकोणाः कार्याणि च प्रतिबिम्बितानि सन्ति
सर्वेषु सर्वेषु : १.
यथा यथा सामाजिकः आर्थिकः च विकासः अग्रे गच्छति तथा तथा अन्तर्राष्ट्रीयराजनैतिकवातावरणं परिवर्तते तथा च वैश्वीकरणस्य प्रक्रिया तीव्रताम् अवाप्नोति, "विदेशेषु द्वारे द्रुतवितरणं" सेवा न केवलं शॉपिङ्ग् कर्तृणां कृते सुविधां प्रतिनिधियति, अपितु अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-सांस्कृतिक-आदान-प्रदानस्य जटिलतां अपि प्रतिनिधियति .