सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> रोबोट्-विकासः : “आश्चर्यात्” “वास्तविकता” यावत्

रोबोट्-विकासः : “आश्चर्यात्” “वास्तविकता” यावत् ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा वयं कार्ये डेस्कं व्यवस्थितं कुर्वन्तं रोबोट् पश्यामः तदा विज्ञानकथा-उपन्यासस्य दृश्यम् इव दृश्यते यत् एषः "आश्चर्यस्य" भावः बहवः जनाः चिन्तां कुर्वन्ति, रोबोट्-इत्यस्य भावि-विकासाय च प्रतीक्षां कुर्वन्ति एतेषां रोबोट्-विकासः, यथा मनुष्याः निरन्तरं अज्ञातप्रदेशानां अन्वेषणं कुर्वन्ति, तथैव अवसरैः, आव्हानैः च परिपूर्णः अस्ति ।

गूगलस्य “everyday robots” इति परियोजना एकं विशिष्टं उदाहरणम् अस्ति । वर्षेषु कृत्रिमबुद्धि-सञ्चालित-रोबोटिक्स-विषये तेन एआइ-इत्येतत् दातुं प्रयतन्ते, येन ते मानवभाषां "अवगन्तुं" तदनुरूपं च कार्यं कर्तुं शक्नुवन्ति, अपि च "अवगन्तुं" शक्नुवन्ति camera images and तत् क्रियायोग्यदृश्येषु वस्तुषु च परिणमयतु।

परन्तु यथा गूगलः स्वस्य "everyday robots" इति परियोजनां निरुद्धवान् तथा बहवः जनाः अवगच्छन् यत् "robot life" इति रात्रौ एव न भवति इति । उच्चव्ययस्य दीर्घतायाः च अभावेऽपि तत्र सम्बद्धाः सर्वे यात्रायाः कारणेन अतीव भावविह्वलाः अभवन् ।

परन्तु प्रौद्योगिक्याः एतानि भङ्गप्रगतयः मानवजातेः समक्षं स्थापितानां समस्यानां पूर्णतया समाधानं न कृतवन्तः । वृद्धजनसंख्या, संकुचितश्रमशक्तिः, श्रमिकस्य अभावः इत्यादीनां समस्यानां कृते जीवनं अधिकं सुलभं कार्यक्षमं च कर्तुं रोबोट्-साहाय्यस्य आवश्यकता भवति ।

तेषु वयं सर्वे रोबोट्-एआइ-इत्येतयोः शक्तिशालीं एकीकरणं दृष्टवन्तः, यत् अस्माकं जीवनपद्धतिं परिवर्तयिष्यति | परन्तु अद्यापि अस्माभिः चिन्तनीयं यत् रोबोट्-इत्यस्य अस्माकं जीवने कथं समावेशः करणीयः, ते सुरक्षिततया विश्वसनीयतया च कार्यं कुर्वन्ति इति सुनिश्चितं कर्तव्यम् इति ।

एते प्रश्नाः अपि अस्माकं सम्मुखे भविष्यस्य इव अज्ञातैः परिपूर्णाः सन्ति । परन्तु एतादृशं आव्हानं एव अस्मान् रोबोट्-विकासस्य अन्वेषणे निरन्तरं प्रगतिम्, सफलतां च कर्तुं शक्नोति, अन्ते च रोबोट्-विकासस्य साक्षात्कारं कर्तुं शक्नोति