समाचारं
समाचारं
गृह> उद्योगसमाचारः> सीमापारं रसदः : इन्टेल् इत्यस्य “squeeze toothpaste” तथा कोल्गेट् इत्यस्य संयुक्तब्राण्ड्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वप्रसिद्धा प्रौद्योगिकीकम्पनी इति नाम्ना इन्टेल् इत्यस्य उत्पादानाम् उपयोगः विविधक्षेत्रेषु भवति, यथा सङ्गणकः, सर्वरः इत्यादिषु, परन्तु तस्य सामना विपण्यप्रतिस्पर्धायाः, प्रौद्योगिकी-अद्यतनस्य च कारणेन आनयितानां आव्हानानां सामनां करोति २०२३ तमे वर्षे इन्टेल् इत्यनेन २०२४ वित्तवर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, तस्य प्रदर्शनं च चिन्ताजनकम् आसीत् । राजस्ववृद्धिः मन्दः आसीत्, शुद्धलाभस्य च तीव्रः न्यूनता अभवत् । एतेन जनाः चिन्तयन्ति यत् वैश्वीकरणस्य सन्दर्भे प्रौद्योगिकीकम्पनयः विपण्यपरिवर्तनस्य प्रतिक्रियां कथं ददति?
इन्टेल् इत्यस्य "साझेदारः" इति नाम्ना कोल्गेट् इत्यनेन अन्तर्राष्ट्रीयविपण्ये स्पर्धायां इन्टेल् इत्यनेन सह अद्वितीयसहकार्यरणनीतिः अपि प्रदर्शिता अस्ति । २०२३ तमे वर्षे कोल्गेट्, इन्टेल् च संयुक्तरूपेण दन्तधावनस्य अन्धपेटिकां प्रारब्धवन्तौ, यत् द्वयोः कम्पनीयोः सहकार्यप्रतिरूपस्य निरन्तरविकासं नवीनतां च चिह्नयति
सीमापारं रसदं कथं कार्यं करोति ? अन्तर्राष्ट्रीय-द्रुत-वितरण-सेवासु विविधाः प्रकाराः सन्ति, यथा विमानयानं, समुद्रयानं, स्थलपरिवहनं च, तथा च भिन्न-भिन्न-माल-प्रकारानाम्, परिवहन-दूराणां च अनुसारं सर्वाधिकं उपयुक्तः मार्गः चयनितः भवति एतेषां पद्धतीनां कृते मालस्य पैकिंगं परिवहनं च गन्तव्यस्थाने अन्तिमप्राप्तिपर्यन्तं जटिलप्रक्रियाः, लिङ्काः च आवश्यकाः भवन्ति ।
अन्तर्राष्ट्रीय द्रुतवितरणस्य जटिलतायाः कारणात् मालस्य सुरक्षां द्रुतवितरणं च सुनिश्चित्य व्यावसायिकरसदकम्पनीनां प्रौद्योगिक्याः च आवश्यकता वर्तते। विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-सेवा-मानकाः नीतयः च सन्ति । अतः यदा कम्पनयः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-सेवाः चयनं कुर्वन्ति तदा तेषां स्वकीय-आवश्यकतानां आधारेण माल-प्रकारः, भारः, परिवहनसमयः, गन्तव्यस्थानम् इत्यादीनां कारकानाम् विचारेण च उत्तम-योजना निर्मातव्या
परन्तु इन्टेल् इत्यनेन कोल्गेट् इत्यनेन सह सहकार्यं किमर्थं कृतम् ? विपण्यदृष्ट्या द्वयोः मध्ये सहकार्यस्य प्रतिरूपं द्वयोः पक्षयोः साधारणं लक्ष्यं दर्शयति : विपण्यस्य विस्तारः ब्राण्ड्-प्रतिबिम्बं च वर्धयितुं तेषां सहकार्यस्य रणनीतिः केवलं वाणिज्यिकप्रवर्धनं न भवति, अपितु साधारणलक्ष्याणां सहमतिस्य च आधारेण भवति । सह-ब्राण्ड्-उत्पादानाम् माध्यमेन इन्टेल् कोल्गेट्-संस्थायाः ब्राण्ड्-शक्तेः लाभं गृहीत्वा स्वस्य उत्पादानाम् विषये जागरूकतां विस्तारयति । कोल्गेट् इत्यनेन विपण्यप्रवेशस्य विस्तारार्थं इन्टेल् इत्यस्य उन्नतप्रौद्योगिक्याः वैश्विकसंसाधनजालस्य च उपयोगः भवति ।
भविष्ये अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासः अधिकजटिलः भविष्यति, अतः अधिकं नवीनतायाः, तकनीकीसमर्थनस्य च आवश्यकता भविष्यति । यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा मानवरहितयानयानम्, अन्तरिक्षयानम् इत्यादयः नूतनाः परिवहनविधयः उद्भवन्ति एव । परन्तु किमपि न भवतु, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य सारः अद्यापि पारराष्ट्रीय-रसदः एव अस्ति, यः विश्वस्य सर्वान् भागान् संयोजयति, व्यापार-सांस्कृतिक-आदान-प्रदानं च प्रवर्धयति