समाचारं
समाचारं
गृह> उद्योगस्य समाचारः> उड्डयनकाले बैटरीः : एप्पल् आईफोनस्य वारण्टीतः बहिः बैटरी प्रतिस्थापनस्य मूल्यं वर्धते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बैटरी प्रतिस्थापनस्य व्ययः किमर्थं वर्धते ?
एप्पल् इत्यनेन नूतनमाडलस्य वारण्टीतः बहिः बैटरीप्रतिस्थापनव्ययस्य वृद्धिः घोषिता, अर्थात् केचन सम्भाव्यग्राहकाः अधिकमरम्मतव्ययस्य सामनां कर्तुं शक्नुवन्ति। नूतनस्य iphone 16 pro तथा pro max इत्येतयोः बैटरी अधिकाक्षमतया डिजाइनं कृतम् अस्ति, दीर्घकालीनप्रयोगाय अधिकं उपयुक्तं च इति अवगम्यते। परन्तु नूतनाः बैटरीसंरचनाः अधिकजटिलप्रौद्योगिकीश्च प्रतिस्थापनव्ययस्य वृद्धिं कुर्वन्ति, यस्य परिणामेण उपयोक्तृणां कृते वास्तविकभुगतानव्ययः अधिकः भवति ।
तकनीकीदृष्ट्या : बैटरी प्रतिस्थापनं किमर्थम् एतावत् महत् भवति ?
बैटरी प्रतिस्थापनं एकः जटिलः प्रक्रिया अस्ति यस्य संचालनाय विशेषकौशलस्य उपकरणस्य च आवश्यकता भवति । बैटरी-गुणवत्तां सुरक्षां च सुनिश्चित्य एप्पल्-संस्थायाः अधिककठोरमानकानि स्वीकृतानि, येन बैटरी-प्रतिस्थापनं अधिकं कठिनं जातम्, अनुरक्षणकर्मचारिणां उपरि अधिकानि आवश्यकतानि स्थापितानि च अस्य अर्थः अस्ति यत् नियमितप्रयोक्तृभ्यः अपि बैटरी प्रतिस्थापनार्थं अधिकं दातव्यं भवेत् ।
उद्योगविकासप्रवृत्तयः : १.
अन्तिमेषु वर्षेषु विमानयानमालवाहनविपण्यस्य वृद्धिः निरन्तरं भवति, अन्तर्राष्ट्रीयव्यापारस्य तीव्रविकासः अपि अभवत् । विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं कृत्वा विद्युत्वाहनानां, नूतनानां ऊर्जाप्रौद्योगिकीनां च उदयेन बैटरीप्रौद्योगिक्याः विकासः, अनुप्रयोगः च प्रवर्धयिष्यति बैटरी प्रतिस्थापनार्थं पर्यावरणसंरक्षणस्य अवधारणा अपि महत्त्वपूर्णं कारकं जातम् अस्ति एप्पल् इत्यनेन हरितपर्यावरणसंरक्षणस्य स्थायिविकासे अपि ध्यानं दातुं आरब्धम् अस्ति तथा च बैटरीप्रतिस्थापनार्थं अधिकं पर्यावरणसौहृदं समाधानं प्रदातुं आरब्धम् अस्ति।
भविष्यस्य दृष्टिकोणः : १.
यथा यथा प्रौद्योगिकी नवीनता, विपण्यमागधा च निरन्तरं परिवर्तते तथा तथा बैटरी प्रतिस्थापनस्य मूल्यं निरन्तरं समायोजितुं शक्नोति। उपभोक्तृभ्यः नवीनतममूल्यसूचनाः ज्ञात्वा तेषां अनुकूलं मरम्मतयोजनां चिन्वितुं आवश्यकम्।