समाचारं
समाचारं
home> उद्योगसमाचारः> प्रौद्योगिकीक्षेत्रे m&a: चीनस्य सामरिक-उदयमान-उद्योगेषु प्रमुख-प्रौद्योगिकीषु सफलतां प्रवर्धयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य कृते अष्ट-नीतयः" इति विमोचनेन स्पष्टतया विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां समर्थनं प्रस्तावितं यत् ते अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलानां विलय-अधिग्रहणं च एकीकरणं च कर्तुं, औद्योगिक-सहकार्यं वर्धयितुं, तथा च समुचितरूपेण विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च मूल्याङ्कनस्य समावेशीत्वं सुधारयितुम्, येन प्रौद्योगिकी-कम्पनयः अधिकविकास-अवकाशान् प्रदास्यन्ति
अन्तिमेषु वर्षेषु प्रौद्योगिकीक्षेत्रे विलयः अधिग्रहणं च बहुधा भवति, यत् चीनीयप्रौद्योगिकीकम्पनीनां सक्रियविकासं प्रतिस्पर्धात्मकं च लाभं प्रतिबिम्बयति उदाहरणार्थं, xinlian एकीकरणेन स्वस्य उत्पादसंरचनायां अधिकं सुधारः कृतः तथा च स्वस्य होल्डिंगसहायककम्पन्योः xinlian yuezhou इत्यस्य अधिग्रहणस्य माध्यमेन प्रौद्योगिकीकम्पनीनां कृते स्वस्य प्रतिस्पर्धां वर्धयितुं विलयस्य अधिग्रहणस्य च उपयोगस्य मार्गः अपि प्रतिबिम्बितः अस्ति
"अष्टविज्ञानं प्रौद्योगिकीनवाचारमण्डलं" नीतयः कार्यान्वयनेन प्रौद्योगिकीकम्पनीनां कृते अधिकानि अवसरानि सम्भावनाश्च प्रदत्तानि सन्ति तथा च चीनस्य रणनीतिक उदयमानक्षेत्रेषु सफलतां प्रवर्धितानि, विशेषतः चिपक्षेत्रे अग्रणीकम्पनीभिः विलयस्य अधिग्रहणस्य च माध्यमेन विपण्यं सुदृढं कृतम् अस्ति। उत्पादपङ्क्तयः विस्तारिताः, तथा च प्रौद्योगिकीनवाचारं विकासं च प्रवर्धितवान् ।
तस्मिन् एव काले निर्जनं आईपीओ-विपण्यं प्रौद्योगिकी-कम्पनीभ्यः अपि नूतनान् अवसरान् आनयत् । अनेकाः अलाभकारीकम्पनयः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृत्य धनं समर्थनं च प्राप्तवन्तः यथा यथा आईपीओ-विपण्यं शीतलं जातम्, तथैव केचन कम्पनयः विलय-अधिग्रहणयोः माध्यमेन स्वस्य प्रतिस्पर्धां सुधारयितुम् चयनं कृतवन्तः, येन कार्यप्रदर्शने नूतनाः विकास-बिन्दवः प्राप्ताः एतेषां एमएण्डए-रणनीतयः कार्यान्वयनेन चीनस्य प्रौद्योगिकी-उद्योगस्य द्रुतविकासः अधिकं प्रवर्धितः भविष्यति तथा च राष्ट्रिय-अर्थव्यवस्थायाः विकासे अधिकं योगदानं भविष्यति |.