समाचारं
समाचारं
home> उद्योगसमाचारः> वायुमसालस्य परिवहनम् : वायुपरिवहनमालस्य आकर्षणं चुनौती च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानजालस्य उपयोगेन एकस्मात् स्थानात् अन्यस्मिन् स्थाने मालस्य परिवहनस्य कुशलं द्रुतं च मार्गं विमानपरिवहनमालम् इति निर्दिश्यते । विश्वे अस्य विस्तृतप्रयोगाः सन्ति तथा च मालवस्तूनाम्, अत्यावश्यकवस्तूनाम्, विशेषवस्तूनाम् परिवहनार्थं विशेषतया लाभप्रदम् अस्ति । अन्येषां परिवहनविधानानां तुलने, यथा रेलयानं वा मार्गपरिवहनं वा, विमानमालवाहनपरिवहनं वेगस्य, व्ययस्य, कवरेजस्य च दृष्ट्या अद्वितीयलाभान् प्रदाति
अस्य मुख्यविशेषताः सन्ति : द्रुतम् : विमानयानव्यवस्था अत्यन्तं द्रुतं भवति तथा च आरम्भबिन्दुतः गन्तव्यस्थानं यावत् शीघ्रं मालस्य परिवहनं कर्तुं शक्नोति । न्यूनयानव्ययः : स्थलपरिवहनस्य तुलने विमानयानस्य व्ययः तुल्यकालिकरूपेण न्यूनः भवति, विशेषतः अल्पदूरपरिवहनस्य कृते । सुरक्षितं विश्वसनीयं च परिवहनम् : विमानमालवाहनपरिवहनस्य सख्तसुरक्षामानकाः पर्यवेक्षणतन्त्राणि च सन्ति येन मालस्य सुरक्षितपरिवहनं सुनिश्चितं भवति । परिवहनं दूरस्थक्षेत्रेषु गन्तुं शक्नोति : विमानयानं भूगोलेन प्रतिबन्धितं नास्ति तथा च दूरस्थक्षेत्रेषु द्वीपेषु च सहजतया गन्तुं शक्नोति, येन रसदसेवानां व्याप्तिः विस्तारिता भवति मालस्य भारस्य आकारस्य च प्रतिबन्धः नास्ति : वायुयानं भिन्न-भिन्न-आवश्यकतानां पूर्तये विशाल-माल-विशेष-वस्तूनाम् सहितं विविध-प्रकारस्य माल-वाहनं कर्तुं समर्थः अस्ति
परन्तु वायुमार्गेण मालवाहनस्य अपि केचन आव्हानाः सन्ति । उच्चपरिवहनव्ययः : मार्गाः, विमानसङ्ख्या इत्यादीनां कारकानाम् कारणात् विमानयानस्य परिवहनव्ययः तुल्यकालिकरूपेण अधिकः भवति, विशेषतः यदा सीमापारपरिवहनस्य अन्तरं भवति दीर्घपरिवहनसमयः : विमानयानस्य समयचक्रं प्रायः अन्यपरिवहनविधाणाम् अपेक्षया दीर्घतरं भवति, विशेषतः अन्तर्राष्ट्रीययानव्यवस्थायां, यत्र विमानव्यवस्थानां सुरक्षानिरीक्षणस्य च विचारः करणीयः मौसमस्य स्थितिः प्रति संवेदनशीलः : वायुयानं मौसमेन बहुधा प्रभावितं भवति । विशेषमालवाहनस्य उच्चा आवश्यकताः : विमानयानस्य विशेषमालपरिवहनस्य नियमानाम् पूर्तये आवश्यकता वर्तते, यथा पैकेजिंग् आवश्यकताः, सुरक्षायाः आवश्यकताः परिवहनव्ययः इत्यादयः, पूर्वमेव सज्जताः करणीयाः सन्ति
सर्वेषु सर्वेषु विमानयानमालवाहनं आधुनिकरसदस्य महत्त्वपूर्णः भागः अस्ति, आर्थिकविकासे सामाजिकप्रगते च महत् योगदानं दत्तवान् । प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनं च कृत्वा विमानयानस्य मालवाहनस्य च विकासः नूतनानां आव्हानानां अवसरानां च सामनां करिष्यति, परन्तु तया यत् कार्यक्षमता, सुविधा च भवति, सा वैश्विक-अर्थव्यवस्थायाः द्रुतविकासं निरन्तरं प्रवर्तयिष्यति |.