सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचाराः> विद्यालयस्य बालकानां सुरक्षां रक्षन्तु, “अनन्यकाराः” विद्यालयस्य आरम्भे सहायकाः भवन्ति

विद्यालयस्य बालकानां सुरक्षां रक्षन्तु, "अनन्यकाराः" च विद्यालयस्य आरम्भे सहायकाः भवन्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रातः ७ वादने गुआङ्गमिङ्ग्टियन रुन्चेङ्ग् बसस्थानकस्य निर्गमनसमये संवाददाता २८ छात्रानुकूलितानां बसयानानां पङ्क्तिं कृत्वा दृष्टवान् एताः "अनन्यबसाः" झुआङ्गयुआन् प्राथमिकविद्यालयः, चाओयाङ्ग् मध्यभागः सहितस्य त्रयाणां विद्यालयानां १,००० तः अधिकानां छात्राणां सेवां करिष्यन्ति विद्यालयः, प्रथमसत्रस्य कालखण्डे जियानशानमध्यविद्यालयः च छात्रान् सुरक्षिततया परिसरं प्रति परिवहनं कृतम् । बेइबेईशाखायां प्रत्येकं अनुकूलितबसद्वयं चालकद्वयेन सुसज्जितं भवति, येषु एकः परिचालनसेवानां उत्तरदायी भवति, अपरः च सुरक्षाशिक्षायाः पर्यावरणसंरक्षणप्रचारस्य च उत्तरदायी भवति, तथा च मार्गः ५८५ इत्यस्य स्वयंसेवकैः सह सहकार्यं करोति यत् छात्राः सुचारुतया यात्रां कुर्वन्ति इति सुनिश्चितं करोति

"एते बालकाः झुआङ्गयुआन् प्राथमिकविद्यालयस्य प्रथमश्रेणीयाः नवीनाः छात्राः सन्ति। अस्माकं कृते तान् विद्यालयं नेतुम् द्वौ अनुकूलितौ बसौ स्तः।" वर्षभरि विद्यालयं गन्तुं गन्तुं च मार्गः "exclusive car" इति यात्रायाः कृते। मातापितरः छात्रान् सभास्थानं प्रेषितवन्तः ततः परं बसचालकाः बालकान् एकैकशः बसयाने नीत्वा आसनानि चित्वा सीटबेल्ट् बद्धवन्तः, सवारीं कर्तुं सावधानताः च व्याख्यातवन्तः।

"अयं बालकानां समूहः प्रथमश्रेण्यां एव प्रविष्टः अस्ति तथा च छात्र-अनुकूलित-बसयानं ग्रहीतुं प्रथमवारं इति विचार्य वयं शाखातः उच्च-तारक-चालकानाम् विशेषतया आयोजनं कृतवन्तः येन तेभ्यः सुरक्षित-सवारीयाः 'प्रथमः पाठः' शिक्षितुं च 'हरितयात्रा' पर्यावरणसंरक्षणपाठः। "." सर्वे प्राथमिकविद्यालयस्य छात्राः सन्ति।

"ठीकम् ! वाहनं चालयति, मा धावन्तु, परितः क्रीडन्तु च!”फाङ्ग यू धैर्यपूर्वकं केषाञ्चन प्रियबालानां सान्त्वनां दत्तवान् ये गृहे क्रीडितुं इच्छन्ति स्म, “विद्यालये बहवः बालकाः सन्ति, शिक्षकः अपि नूतनानि पुस्तकानि, लघुतारकाणि च वितरति ...” इति ।

"परिवहन-उद्योगे एकः उत्तरदायी व्यक्तिः इति नाम्ना अस्माभिः छात्राणां कृते न केवलं यात्रासेवाः प्रदातव्याः, अपितु तेषां सुरक्षा-ज्ञानं पर्यावरण-जागरूकतां च शिक्षितुं दातव्यम्। एतत् न केवलं सुरक्षा-प्रथम-कार्याणि, अपितु भविष्यस्य सामाजिक-विकासाय अपि योगदानम् अस्ति। " " .