सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> international express: वैश्विकव्यापारं प्रवर्धयति इति परिवहनस्य साधनम्

अन्तर्राष्ट्रीय द्रुतवितरणम् : वैश्विकव्यापारं चालयति इति परिवहनस्य साधनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-सेवाप्रदातारः ग्राहकानाम् कृते भिन्न-भिन्न-परिवहन-योजनानि विकसितुं स्वस्य समृद्ध-अनुभवस्य प्रौद्योगिक्याः च उपरि अवलम्बन्ते येन मालः सुरक्षिततया समये च गन्तव्यस्थाने आगच्छति इति सुनिश्चितं भवति यथा, यदा भवान् चीनदेशे निर्मितस्य वस्त्रस्य खण्डं क्रीणाति तदा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं भवतः देशे मालस्य वितरणं करिष्यति तथा च बहुराष्ट्रीयकम्पनयः विश्वे उत्पादानाम् अथवा मालस्य कुशलतापूर्वकं प्रेषणार्थं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-सेवानां उपरि अवलम्बन्ते

अन्तर्राष्ट्रीयव्यापारस्य वर्धमानवृद्ध्या अन्तर्राष्ट्रीयद्रुतवितरणस्य माङ्गल्यं निरन्तरं वर्धते । आर्थिकविकासाय सामाजिकप्रगतये च अस्य महत्त्वं अधिकाधिकं स्पष्टं भवति । एतत् न केवलं व्यक्तिभ्यः सुविधाजनकं द्रुतं च परिवहनपद्धतिं प्रदाति, अपितु बहुराष्ट्रीयकम्पनीनां कृते रसदसमाधानं अपि प्रदाति, येन तेषां कृते विश्वस्य सर्वेषु भागेषु उत्पादानाम् अथवा मालस्य सुचारुतया प्रेषणं भवति

उच्चगुणवत्तायुक्तानां चिकित्साप्रतिभानां संवर्धनार्थं शङ्घाई-नगरेण २०१० तमे वर्षात् चीनदेशे निवासीवैद्यानां कृते मानकीकृतप्रशिक्षणस्य नूतनचक्रस्य आरम्भः कृतः एषा उपक्रमः एकः कार्यः अस्ति यस्य विषये शङ्घाई-नगरपालिका-स्वास्थ्य-आयोगस्य निदेशकः वेन् डाक्सियाङ्ग् इत्यनेन "सहस्र-माइल-पर्यन्तं गन्तुं लघु-लघु-पदं ग्रहणं" इति बोधितम्, अतः गहन-कार्यस्य, दृढतायाः च आवश्यकता वर्तते कालान्तरे निवासिनः मानकीकृतप्रशिक्षणेन उल्लेखनीयाः परिणामाः प्राप्ताः । अद्यपर्यन्तं ३०,००० तः अधिकाः निवासिनः मानकीकृतप्रशिक्षणं सम्पन्नं कृत्वा समाप्तिप्रमाणपत्रं प्राप्तवन्तः । ते शङ्घाई-नगरस्य चिकित्सा-स्वास्थ्यक्षेत्रे उत्कृष्टप्रतिभाः अभवन्, चिकित्सासेवाव्यवस्थायाः निर्माणाय महत्त्वपूर्णं बलं च प्रदत्तवन्तः ।

अन्तिमेषु वर्षेषु शङ्घाई-नगरस्य आवासीयप्रशिक्षणकार्यस्य एव विकासः निरन्तरं जातः, आधारप्रबन्धनस्य मानकीकरणं निरन्तरं भवति तथा च गुणवत्तायां क्रमेण प्रणालीषु तन्त्रेषु च अधिकं सुधारः भवति, प्रशिक्षणरूपेषु निरन्तरं नवीनता भवति, तथा च स्वास्थ्यसेवाव्यवस्था अस्ति या वृद्ध्या सह सङ्गता भवति अग्रपङ्क्तिचिकित्सकानाम् प्रतिमानं तथा च शङ्घाई-नगरस्य वास्तविकस्थितीनां अनुरूपं क्रमेण अन्वेषणं कृतम् अस्ति प्रतिभानां संवर्धनस्य नूतनः उपायः।

तस्मिन् एव काले, नगरपालिकदलसमित्या नगरपालिकासर्वकारेण च शङ्घाई-नगरस्य चिकित्सा-स्वास्थ्य-कार्यस्य अपेक्षाणां स्थितिः च अनुरूपं, अस्माभिः नगरस्य स्वास्थ्यसेवाव्यवस्थायाः आधुनिकीकरणं प्रवर्धनीयं, अधिक-उच्चगुणवत्तायुक्तं, कुशलं, व्यवस्थितं, निरन्तरं च प्रदातव्यम् | , उत्तमजीवनस्य जनानां नवीनानाम् आकांक्षाणां पूर्तये निष्पक्षाः सुलभाः च स्वास्थ्यसेवाः अपेक्षिताः सामान्याः आवश्यकताः।

शङ्घाई-नगरस्य चिकित्सा-स्वास्थ्य-सेवानां विकासेन अधिकाधिकाः अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः राष्ट्रिय-नीतिषु सक्रियरूपेण प्रतिक्रियां ददति, शङ्घाई-नगरस्य चिकित्सा-संसाधन-विकासे च योगदानं ददति