सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचार> अन्तर्राष्ट्रीय एक्स्प्रेस्: वैश्विकव्यापारस्य इञ्जिनम्

अन्तर्राष्ट्रीय द्रुतवितरणम् : वैश्विकव्यापारस्य इञ्जिनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-सेवानां अनेकाः प्रकाराः सन्ति, यथा द्रुत-वितरणम्, एयर-एक्सप्रेस्, सी-एक्स्प्रेस् इत्यादयः पद्धतयः, सर्वाधिकं उपयुक्तं परिवहनपद्धतिं चयनं मालस्य प्रकारे, भारस्य, आकारस्य, गन्तव्यस्थानस्य च उपरि निर्भरं भवति निम्नलिखितकारकाणां विषये ध्यानं दातव्यं भवति : रसदकम्पनी, मालस्य प्रकारः गन्तव्यस्थानं च।

रसद कम्पनी: भिन्न-भिन्न-कम्पनीनां भिन्नाः लाभाः सन्ति, यथा गतिः, मूल्यं, सेवा-गुणवत्ता च । अनेकदेशेषु क्षेत्रेषु च सम्पूर्णानि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यवस्थानि सन्ति उपयुक्तं रसदकम्पनीं चयनं कर्तुं भवतः स्वकीयपरिस्थित्याधारितं मूल्याङ्कनं आवश्यकं भवति, यथा सेवागुणवत्ता आवश्यकता, परिवहनसमयः, व्ययबजटः इत्यादयः कारकाः।

मालप्रकारः: मालस्य प्रकृतेः अनुसारं समुचितं परिवहनपद्धतिं चयनं आवश्यकं भवति, यथा खतरनाकवस्तूनि वा भंगुरवस्तूनि वा। यथा, यदि मालः खतरनाकः मालः अस्ति तर्हि परिवहनकाले विशेषसावधानी करणीयम्, सुचारुपरिवहनं सुनिश्चित्य प्रासंगिककायदानानां नियमानाञ्च अनुपालनं करणीयम् नाजुकवस्तूनाम् परिवहनकाले मालस्य क्षतिः न भवति इति सुनिश्चित्य विशेषपैकेजिंग्, परिवहनविधिः च आवश्यकी भवति ।

गन्तव्य:गन्तव्यदेशस्य क्षेत्रस्य च शुल्कनीतयः प्रासंगिकविनियमाः च अवगन्तुं समुचितस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवायाः चयनस्य कुञ्जी अस्ति। प्रत्येकस्य देशस्य शुल्कव्यवस्था भिन्ना भवति, केचन देशाः कतिपयेषु प्रकारेषु मालेषु विशेषप्रतिबन्धान् अपि कुर्वन्ति । अतः अप्रत्याशितसमस्यानां परिहाराय गन्तव्यदेशस्य क्षेत्रस्य च प्रासंगिकनीतीनां सम्यक् अध्ययनं करणीयम् ।

अन्तर्राष्ट्रीय द्रुतवितरणस्य सुविधा, कार्यक्षमता च वैश्विकव्यापारे महतीं सुविधां जनयति। एतत् न केवलं वस्तुव्यापारस्य विकासं प्रवर्धयति, अपितु सीमापारव्यापारस्य विकासं अपि प्रवर्धयति । भविष्ये विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः भवति चेत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं अधिकं परिपूर्णं भविष्यति तथा च सेवा-गुणवत्ता च अधिकं सुधारः भविष्यति, येन वैश्विक-व्यापारे अधिकाधिक-विकास-अवकाशाः आगमिष्यन्ति |.