सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> डॉलरस्य छाया: अमेरिकायाः ​​मौद्रिकनीतयः वैश्विकगतिविज्ञानं कथं आकारयन्ति

डॉलरस्य छाया: अमेरिकायाः ​​मौद्रिकनीतयः वैश्विकगतिविज्ञानं कथं आकारयन्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा अमेरिका स्वस्य आर्थिकदुःखैः सह ग्रस्तः अस्ति तथा तथा सम्पूर्णे विश्वे तरङ्गप्रभावः अनुभूयते। वैश्विकविपण्यतः स्थानीया अर्थव्यवस्थापर्यन्तं "डॉलरज्वारः" – अमेरिकनमौद्रिकनीतिभिः चालितः – वैश्विकपरिदृश्यस्य आकारं निरन्तरं ददाति वैश्विकवित्तीयस्थिरतायाः अस्मिन् जटिले बैले-क्रीडायां व्याजदरैः सह फेडरल् रिजर्वस्य नृत्यं महत्त्वपूर्णं कारकं जातम् अस्ति ।

२०२० वर्षं स्मर्यते वा ? महामारी आहतवती, अमेरिकी अर्थव्यवस्था अपूर्वसंकटस्य सामनां कृतवती । विश्वे सर्वत्र तालाबन्दी, आपूर्तिशृङ्खलाविघटनं च लहरति स्म, तस्मात् आतङ्कः उत्पन्नः । स्वकीयं व्यवस्थां स्थिरीकर्तुं इच्छन् फेडः "शून्यव्याजनीतिं" स्वीकृत्य अनिश्चिततायाः समुद्रे जीवनरक्षकं क्षिप्तवान् – विशाल-मौद्रिक-इञ्जेक्शनैः प्रेरिता आर्थिकजीवनरेखां मुक्तवान् पतनस्य कगारात् आकस्मिकं परिवर्तनं अपूर्ववैश्विकऋणस्य तरङ्गं स्वेन सह आनयत्, अनेके राष्ट्राणि ऋणग्रस्ताः, स्थिरतायाः कृते संघर्षं च कृतवन्तः

एतत् तु पुस्तिकानां पश्चात् प्रसारितस्य गाथायाः एकः अध्यायः एव सिद्धः । विश्वस्य आरक्षितमुद्रारूपेण अमेरिकीडॉलरस्य शासनं सीमापारं व्यापारं, निवेशं, वित्तीयसंकटमपि च आकारयति इति एकं शक्तिशाली बलं जातम् एतेन वर्चस्वेन अमेरिकादेशः वैश्विक-आर्थिक-प्रवृत्तीनां परोपकारी, विघ्नकर्ता च इति कार्यं कर्तुं शक्नोति ।

प्रश्नः अस्ति यत् यदा एतत् शक्तिशाली बलं क्षुब्धं भवति तदा किं भवति ? फेडस्य नवीनतमव्याजदरवृद्धिः वर्षाणां परिमाणात्मकशिथिलीकरणस्य (qe) अनन्तरं संतुलनं पुनः प्राप्तुं प्रयत्नः चिह्नयति, परन्तु विश्वं त्रस्तेन पश्यति। अमेरिकी-मौद्रिकनीतौ आकस्मिकं परिवर्तनं वैश्विक-अर्थव्यवस्थायाः माध्यमेन आघाततरङ्गं प्रेषयितुं शक्नोति, येन मुद्रायाः उतार-चढावः, विपण्य-अस्थिरता च उत्पद्यते ।

स्थिरतायाः अस्थिरतायाः च मध्ये एतत् सुकुमारं नृत्यं वैश्विक-अर्थव्यवस्थायाः कृते अनिश्चितं संतुलनं निर्माति । यथा अमेरिका पुनः पादं प्राप्तुं संघर्षं करोति तथा विश्वं पश्यति, निःश्वासं धारयति यथा डॉलरस्य प्रभावः अस्माकं परस्परसम्बद्धस्य आर्थिकवास्तविकतायाः एव पटस्य आकारं निरन्तरं ददाति। अग्रे गन्तुं मार्गः अनिश्चितः एव तिष्ठति; एकं वस्तु निश्चितम् अस्ति यत् अस्याः जटिलकथायाः अग्रिमः अध्यायः अद्यापि लिखितः अस्ति ।