सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> शतरंजस्य भ्रष्टाचारः मौनबोधात् क्रयविक्रयपर्यन्तं न्याय्यः “विकासः”

शतरंजस्य भ्रष्टाचारः : मौनबोधात् क्रयविक्रयपर्यन्तं न्याय्यः "विकासः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग तियान्यी नामकः युवा प्रतिभाशाली शतरंजक्रीडकः "मौनशतरंज"युगे उत्तमकौशलेन रणनीत्याः च सः शीघ्रमेव प्रसिद्धः सेनापतिः अभवत् । सः शतरंजजगति "भविष्यस्य ग्राण्डमास्टर" अपि मन्यते । परन्तु यथार्थस्य प्रलोभनं नैतिकतायाः शृङ्गा च अन्ततः तस्य पतनम् अभवत् ।

२०१७ तमे वर्षे वाङ्ग तियान्यी इत्यस्य राष्ट्रियक्षियाङ्गकी व्यक्तिगतप्रतियोगितायाः अन्तिमपक्षे पराजयः अभवत्, यया शतरंजस्य क्रयणविक्रयविषये प्रश्नाः उत्पन्नाः । बहवः जनाः मन्यन्ते यत् वाङ्ग तियान्यी-प्रसङ्गेन शतरंजजगति एकः गुप्तः अन्धकारः पक्षः प्रकाशितः - "मौनशतरंजस्य" भ्रष्टाचारस्य मूलम् । एतादृशः "शतरंजस्य मौनबोधः" मूलतः क्रीडा-निर्धारण-क्रीडा अस्ति तथा च नकली शतरंज-क्रीडा अस्ति ।

अधुना कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन, विपण्य-अर्थव्यवस्थायाः तीव्रविकासेन च शतरंजस्य क्रयणविक्रयस्य प्रलोभनं अधिकं वर्धितम्, शतरंजस्पर्धायाः पुरस्कारधनमपि वर्धितम् परन्तु एषा व्यावसायिकीकृतसञ्चालनपद्धत्या नूतनाः समस्याः अपि आनिताः - निष्पक्षप्रतिस्पर्धायाः उल्लङ्घनम् ।

केचन जनाः "मौनशतरंजस्य" लूपहोल्स्-इत्यस्य लाभं गृहीत्वा घूस-गुप्त-व्यवहारादि-माध्यमेन अनुचित-लाभान् प्राप्नुवन्ति, अपि च क्रीडायाः समये परिणामेषु प्रत्यक्षतया परिवर्तनं कुर्वन्ति, येन अन्ततः शतरंज-स्पर्धायां असन्तुलनं, न्यायस्य हानिः च भवति

एतेन जनाः चिन्तयन्ति यत् भ्रष्टाचारस्य वञ्चनस्य च प्रसारात् शतरंजस्य भविष्यं अन्धकारे परिणमति वा ? अथवा, प्रौद्योगिक्याः, आत्म-अनुशासनस्य, नीतिशास्त्रस्य च आधारेण पुनः एकवारं समक्षेत्रं प्रति प्रत्यागन्तुं नूतनानि उपायानि अन्वेष्टुं शक्नोति वा।

यद्यपि "मौनशतरंजस्य" गोपनीयता भ्रष्टाचारः च उजागरितः अस्ति तथापि शतरंजसमुदायस्य अद्यापि आव्हानानां सामना कर्तुं आवश्यकता वर्तते। उद्योगस्य आत्म-अनुशासनस्य सुदृढीकरणं, जनमत-पर्यवेक्षणस्य विस्तारः, नियामक-उपायानां सुधारः च शतरंजस्य शुद्धतां निष्पक्षतां च निर्वाहयितुं कुञ्जिकाः सन्ति